________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१०], मूलं [१...] / गाथा ||२९०-३२६/२९१-३२७||, नियुक्ति : [२८०...३०९/२८०-३०९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक
[१]
चूर्णी
गाथा ||२९०३२६||
श्रीउचरासमा धम्मे अहम्मसमा एवमादि, अथवा जं अपत्थं इह च परत्र च तत्थेव चिन्तणीयमिति, उक्तं च-"प्रायेण हि यदपथ्यं चलहानिः
8 तदेव चातुरजनप्रियं भवति। विषयातुरस्य जगतस्तथाऽनुकूलाः प्रिया विषया॥१॥"अथवा इमं मुर्ति कहेज्जमाणपि सदोषोपहतत्वात १० मिथ्यादर्शनभावितत्वाच्च न गृह्णन्ति, उक्तञ्च-जह ध(च)म्मकारमुणिया छेदप्पा(चम्मापया)छेदगाण बहुयाणं । धाता मधुन्वतद्रुमपत्रके
जुतं परमण्णं णेच्छ्ते मोच ॥ १॥ अहवा-जह पित्तवाहिगहितो तस्सुवसमणत्थमाणियं मधुरं। कडुगमिति मण्णमाणो ससकरं ॥१९॥
निच्छए खीरं ॥ १॥ तदेवं तावत् श्रुतिमुत्तीर्य समतं गो०। 'धम्मपि हुसद्दहंतया ॥३०९-३३८।। वृत्तं, तं पुण किं कारणं ण, फासति , उच्यते-'इह कामगुणहिं मुच्छिता' 'इहे' ति इह मनुष्यलोके कामगुणा:- शब्दादयः, मूच्छित इव मूच्छितः, |
जह पित्तमुच्छादिमुच्छितो इह लौकिके अपाये ण चिंतेति तथा श्रावकौघात(घः', यावत् शुद्धाऽस्ति ते धमें ताव कामेष्वनावृत्तो द्रभूत्वा समय, इतश्च अप्रमाद: करणीयः, कुतः, शरीरदोबल्यात्, इदं हि-'परिजूरति ते सरीरयं ॥३१७-३३९।। वृत्तं, परि
सर्वतो भावे, समन्ताज्जीर्यते परिजूरति, व्याधिज्वरादिभिरुपक्रमविशेषैः, शीर्यते शरीरं, क्लिश्यन्त्येभिश्च क्लिष्टाः, क्लेशयन्ति |वा कामिन: क्लेशाः, ते तु पण्डरा भवन्ति, तृतीयवर्णान्तरसंक्रान्ता इत्यर्थः, से सोयवले हायति, मंद मन्दं शृणोतीत्यर्थः.
समयं गोयमा, एवं चक्खुघाणजिम्भाफासा. से सब्बरले ते, सब्बवलं नाम एतेसिं चेव पंचण्डं इंदियाण परिहाणीए सबबलपरिहाणी भवति, अथवा बलं तिविहं-सारीरं वाइयं माणसियं, सारीरं प्राणवलं स्थानचंक्रमणादि च, वाचिकं चलं स्निग्धनीहाका रिसुस्वरता, सा हीरमाना रुक्षा मंदा अल्पा बहुमायासा च भवति, माणसियमपि ग्रहणधारणाऽसामर्थ्य भवति 'अरई गंडा ॥१९॥ विसूइया० ॥ ३१६ ॥ वृत्तं, गच्छतीति गण्डं, चिंरिव विदधतीति विसूचिका, विविधैर्दुक्खविशेषैरात्मानमल्कयतीति आत-1
दीप अनुक्रम [२९१३२७]
[204]