________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१०], मूलं [१...] / गाथा ||२९०-३२६/२९१-३२७||, नियुक्ति : [२८०...३०९/२८०-३०९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
श्रीउत्तरा० चूर्णों
पृथ्व्यादि कायस्थितिः
सूत्रांक [१] गाथा ||२९०३२६||
दुमपत्रक
॥१८९॥
कम्मानि चिक्कणानि, अत्र त एव चोलकाद्या दृष्टान्ता वक्तव्याः, अस्माच्च कारणात् सुदुर्लभ मानुष्यं यस्मादन्येषु जीवस्थानेषु चिरं जीवोऽवतिष्ठते, मनुष्यत्वे तु स्तोकं कालमित्यतो दुर्लभ, तत्र तावत् पृथिव्या 'पुढविकायमतिगतो० ॥२९४-३३६।। वृत्तं, पुढवि-भूमी कायो जेसि ते पुढविकाइया, पुढविकाय एव वा पुढविकाइया, एत्थ कायसदो सरीराभिधाणे, पुढविकाए चा, तत्र | पुढविकाइया पुढवीति, पृथु विस्तारे विच्छिण्णा इति पुढवी, अतस्तं पुढविकायमतिगतो-अणुपविट्ठो उक्कोसे तासां सर्वउत्कृष्ट जीवो तु संबसे कालं संखातीत, संख्यामतिक्रान्तमित्यर्थः, तत्थेव मरिठं उववज्जति असंखेज्जाओ उस्सप्पिणी(अवसप्पिणी तो कालतो, एसो य कालो खेत्ततो विससिज्जति-असंखेज्जाणं लोगाण जावइया आगासपदेसा एवत्तियाणि पुढविक्कायमरणाणि मरिउं तत्थेव तत्थेव च उबबज्जइ, ततो खेत्ततो असंखेज्जा लोगा, एवतियं कालं पुढविक्काए उक्कोसेणं अच्छति । 'आउक्कायम तिगतो.॥२९५-३३६।। वृत्तं, 'अप' इति आऊ, सो कायो जेसिं ते आउकाईया, आउक्काए वा भवा आउक्काइया, 'भाप्लु व्याप्ती' इति आपः, अतो त आउक्कायमतिगतो, जहा पुढविक्कार्य, 'तेउक्कायमतिगतो०२९६-३३६।। वृत्तं, तेजो कायो जेसि ते तेउपकाइया, 'तिज निशाने तेउ, तहेव वा गतिगन्धनयोरिति वायुः तस्यवि तहेब, वन पण संभक्ताविति 'वणस्सइ०।२९८-३३६।। एतस्य अणतकाल अणंताओ उस्सप्पिणीतो कालओ, खेत्तओ अर्णता लोगा, दबतो असंखेज्जा पोग्गलपरियडा, सव्वपोग्गला जावतिएण कालेण सरीरफासअशनादीहिं फासेज्जंति सो पोग्गलपरिवट्टो भवति, ते असंखेज्जा पोग्गलपरियट्टा वणस्सइकाए अच्छति,तस्स णं असंखज्जस्स परिमाणं आवलियाए असं खिज्जतिभागो, आवलियाए असंखिज्जइमो भागो जावतिया समया एवतिया पोग्गलपरियट्टा वणस्सतिकाये अच्छति। वेइंदिया२९९-३३६॥ तेइंदियः॥३००-३३६॥'चउरिदिएसु०॥३०१-३३६।। संखे-1
HDKAANCE
दीप अनुक्रम [२९१३२७]
॥१८९॥
[202]