________________
आगम
(४३)
प्रत
सूत्रांक
[१]
गाथा
||२९०
३२६||
दीप
अनुक्रम
[२९१
३२७]
भाग-7 “उत्तराध्ययन" - मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [१०]
मूलं [१...] / गाथा ||२९०-३२६/२९१-३२७]],
निर्युक्तिः [२८०...३०९/२८०-३०९],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउतरा ० चूण
दुमपत्रके
॥ १८८ ॥
त्यानि मनुजा, जीव्यते येन तज्जीवितं, अनित्यं अधुवं चलमित्यर्थः समं सम्यक्, अयं अस्मदीये समये, गोतम इति गोत्रान्तेनैवासौ, भगवानामंत्रणे, 'अमानोनाः प्रतिषेधे', प्रमादय, अथवा समयमात्रमपि मा प्रमादय, नित्यमेव मा प्रमादवान् भव, एवं सेत्स्यति अचिरात् स्यात् किमर्थ अप्रमादः क्रियते ?, उच्यते, जीवितस्यानित्यत्वमेव ख्यापयति, यथा अतीव च दौर्बल्यमायुपः, तद्यथा-'कुसग्गे जह ओस बिंदुए० ॥ २९१-३३५ ॥ वृत्तं, कुसो दब्मसरिसो, कुसस्स अग्गं कुसग्गं, अतस्तस्मिन् कुशाग्रे, यथा येन प्रकारेण, ओसा सरयकाले पडति, तीसे बिंदु कुसग्गे ठितं, तत् कुशो हि तनुतरो भवति दर्भात् तेन तदा तद्ग्रहणं, दर्भाग्रेsपि चिरं भवति, सहि आगलितः वातवशात् द्रव्येण वा संक्षोभितः अच्चेति इत्येष दृष्टान्तः।। ' एवं मणुयाण जीविर्य' कण्ठ्यः, यद्यप्युपचयाविशेषः किंचिचाम निरु[लो ]पक्रमं स्यात् तदपि च न दीर्घकाल मित्यतोऽपदिश्यते 'इह इत्तरियंमि आउए० ।। २९२-३३६।। वृत्तं इति उपदर्शनार्थ, इत्तरियं अल्पकालियं वर्षशतमात्रं, एति याति वा तमित्यायुः, जीव्यतेऽनेनेति जीवितं, तस्मिन् जीवितेऽनुकम्पा, जीवित एव 'बहुपच्चवायए' एतं प्रति अपायाः, तद्यथा-अज्झवसायनिमित्ते० यावद्वर्षशतं न पूर्यते यावद्वा ते अपाया नागच्छति ताव 'विहुणाहि रयं पुरे (रा) कर्ड' विविहं सोहिविसेसेण वा धुणाहि, रज इति कर्म, पुराकृतं पुरेकडं, स कथं विधूयते १ समये अप्रमादवदित्यर्थः समयं इदं चालंबनं कृत्वा अप्रमादः कार्यः, कथं ?, तद्वक्ष्यामः - 'दुलहे खलु माणुसे भवे० ' ।। २९३-३३६ ।। दुःखं लभ्यत इति दुर्लभः, मनुष्याणामयं माणुस्से, भवतीति भवः, 'चिरकालेणवि' अनंतकालेण इत्यर्थः, सव्वपाणिणं सव्वसहो अपरिसेसवाची, प्राणा एषां सन्तीति प्राणिनः सर्वग्रहणं नास्ति अत्यन्तमनुष्य एवं कश्चन बंधस्य, एकान्ते न सुलभं मानुष्यं 'गाढा य विवाय कंमुणो' गाढं चिकणा हढा इत्यर्थः, विविधैः पाको विपाको मनुष्यत्वविधानि
[201]
এ- এ6%
! आयुपश्चलवं
1186611