________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१०], मूलं [१...] / गाथा ||२९०-३२६/२९१-३२७||, नियुक्ति : [२८०...३०९/२८०-३०९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक [१] गाथा ||२९०३२६||
१०
श्रीउत्तरा| परमण्णेणं पच्चागतं भगवं अणुभासति, गोतमा, चचारि कड़ा पण्णचा, तंजहा--मुंबकडे विदलकडे चम्मकडे कंबल कडे, अत्रत्तो
PIकिसलयचूर्णौ णयविसं खाइज्जति(?),चम्मकडेसु महतावि जत्तेण सक्केति मोएउं, एवामेव गोतमा! चत्तारि सीसा पण्णत्ता, मुंबकडसमाणे४, तुर्मपत्रोदन्तः
च णं गोयमा ! मम कंबलकडसमाणे, किंच- चिरसंसट्टे सि गोतमा ! चिरपरिचिते सि गोयमा ! पनचीआलावगो जाव | दुमपत्रका आविसेसमणाणत्ताए ण भविस्सामो, किंच-गोयमा! देवाण वयणं गेझं ! आयो जिणाणं ?, गोयमो भणति-जिणाणं, तो कि ॥१८॥
अधिति करेसि , तं सोऊण मिच्छामिदुक्कडं करेति, ताहे सामी गोयमनिस्साए दुमपचयं भणति ।। णामणिप्फण्णो गतो, सुत्ताणुगमे सुत्तं उच्चारेयच्वं जहा-'दुमपत्तए पंडुयए' ।।२९०-३३४॥ वृत्तं, दोसु मातो दुमो, दुमस्स पत्तं दुमपतं, पंडणाम कालपरिणामेण आपंडुरीभृतं 'जहा' इति येन प्रकारेण 'पडतित्ति, किं बिलग्गं अच्छति', 'सती'ति राती, गणो नाम बाहोलं, अच्चए। णाम ख(पू)या, एत्थ णिज्जुत्तिगतमुदाहरणं कप्पित भण्णति, किसलयपनेहिं सुकुमारताए सुवण्णयाए य हसतित्ति धासो, सासयमु. दाएण, 'पंडुपत्ताणिति ततो पंडुप्पत्तं परियहियलावणं॥३०७ ३३५|| गाथा, जो षण्णे सुकुमारतासुवण्णलावण्णविसेसो आसि ते(त)परावत्तितं विगतलावणं चलमाणसब्बसंधि वेंडं बंधणाओ टलंतं एवं पत्तं वसणपत्नं कालप्राप्त भणति-'जह तुन्भे०॥३०८-३३५।। गाहा, जह तुब्भे संपतं किसलयभाचे वट्टमाणाणि अम्हे हसह एवं अम्हे य किसलयभावो आसि, जहा य अम्हे संपयं कालपरिणामेणं विवनच्छवियाणि एवं तुम्भेवि अचिरकाला भविस्सह, मा तुझे ताव गबह, धुवा एसा खलु अणिचता, अणवत्थिताणि जोव्वणाणिचि, अप्पाहणिया णाम उवेदसो, पुत्तस्सव पितामातरं तो उबदिसति, एवं पंडुरपत्तं किसलयाण उवदेसं देति, 'णवि
॥१८७॥ अस्थि० ॥३०९-३३५।। गाहा कण्ठया, एवं मणुयाण जीवियंति एवमवधारणे,जहा पडुच्च चलाउं, एवं मणुयाउयंपि,मनोरप
PARA-%%%AE
URRENT
दीप अनुक्रम [२९१३२७]
C
[200]