________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [९], मूलं [१...] / गाथा ||२२८-२८९/२२९-२९०, नियुक्ति: [२६०...२७९/२६०-२७९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
श्रीउत्तुरा
सूत्रांक [१] गाथा ||२२८२८९||
द्रुमपत्रके
॥१८६॥
'अह ते णिज्जितो कोहो ॥२८३-३१।। सिलोगो, कण्ठयो, नवरं निरिक्कं नाम या पृष्ठी, पृष्ठतः कृत्वेत्यर्थः, 'अहो ते उदिधातः अज्जवं साह॥२८४ ३१९।।सिलोगो,सेसं कण्ठयां इ[अ] हंऽसि उत्तमो० ॥२८५-३२०।। सिलोगो,इहंसि उत्तमोराया,पुच्चा-1 परभवंमि, कह, उत्तम ठाणं, लोगुत्तमा सम्यग्दर्शनज्ञानचारित्राणि तस्य फलं परिनिर्वाणं अतो लोगुत्तमुत्तमं ठाणं सिद्धिं गच्छसि | 'णिरओ निष्का इत्यर्थः, 'एवं अभित्धुणतो.॥२८६-३२०|| सिलोगो, कण्ठ्या,'नमी नमेह अप्पाणं' सिलोओ, कण्ठयः 'एवं करेंति संपन्ना (संबुद्धा)' ।।२८९-३२०॥ सिलोगो, एवंशब्दः प्रकारवचने, एवं करेंति एतेण प्रकारेण, पण्णा बुद्धिः सह || पण्णाए संपनो, पंडिता विदुसा, पवियक्षणा प्राज्ञः, सपण्णा पंडिता पचियक्षणा, मुल्ल(पुण्ण)ति हेण उच्यते, सपण्णा इति कर्मण्यता दर्शिता, पण्डिता इति सा बुद्धिः परिकर्मिमता जेसिं, पवियक्खणा वायाएवि परिग्रहणसमत्था, विणिपति भोगेहि, विसेसेणं निवर्तन्ति विणियति, भोगेहिं, जहा से गमी रायरिसी, येन प्रकारेण यथा, पासणं तदाहरणं तेण पत्धुतो गमी रायरिसी इति वेमि ।। नयाः पूर्ववत् ।। णमिपव्वज्जा णवममायणं समत्तम् ९॥
अलोभ उक्तः, स तु अनित्यतां भावयता अलोभः करणीयः, तत्राध्ययनं दुमपत्तयंति, तस्स चत्तारि अणुयोगहारााणि, तस्थ णामनिष्फने दुमपत्तयन्ति, दुमे पत्तं च दुपदं णाम, तत्थ दुमो चउविधो, 'णार्मठवणा'गाथा (णिक्वेयो उ ममी)ल| ॥२८०-३२१॥ णामंठवणाओ गयाओ, दबदुमो दुविहो-( जाणग०॥२८१-३२१॥) जाणगसरीरभवियसरीखतिरित्तो तिविधो। एगभवियादि, भावदुमो 'वुमपाउनामगोयं॥२८२-३२१॥ गाथा कण्ठया, एतस्स पुण अज्झयणस्स उपोद्धातो जहा णिज्जुत्तिगाहादि रायगिहपिढचंपि सालमहासालाण णिक्खमणं तेसिं गाणुप्पत्ती भगवतो गोतमस्स अट्ठापदगमणं तावसपबज्जा पारणगं
cccci
दीप अनुक्रम [२२९२९०]
A
अध्ययनं -९- परिसमाप्तं
अत्र अध्ययन -१०- "द्रमपत्रक' आरभ्यते
[199]