________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [९], मूलं [१...] | गाथा ||२२८-२८९/२२९-२९०||, नियुक्ति : [२६०...२७९/२६०-२७९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||२२८२८९||
श्रीनगासिलोगो, मीयतेऽनेनेति मासः, शेषं कण्ठार्थ, नवर कामभोग इत्यभिधीयते, पोडशीमपि कलां नार्घन्ति । शक्र उवाच- हिरण्णं लाभेन चूणौँ सुवणं.' ॥२७३-३१७। सिलोगो, हिरण्य-रजतं शोभनवर्ण सुवर्ण, मन्यत इति मणिः-वेरुलियादि, मोत्तियं जलयं वेलयं च, कंस कल्पेन
कसपत्रादि, दूसं बस्थपगारा, एताण, सह वाहणेण सवाहणं, अस्सहत्थिमादि, सेसं कण्ठयं । नमिरुवाच -'सुवन्नरुप्पस्स' च परीक्षा नम्बध्यय. ॥२७५-३१७।। वृत्तं, सोहणं वर्ण सुवर्ण, रोचते तदिति रूपं, पर्वतीति पर्वतः, सियाऽणवधारणा, केलासो नाम मन्दरो, तत्समाः ॥१८॥
तत्तुल्याः, नास्य संख्या शक्यते तुलापरिमाणेन कर्तुं इत्यतः असंखता, सेसं कण्ठयं । 'पुढवी साली जवा चेव०॥२७६-३१७।। सिलोगो, प्रथते पृथति वा तस्यां पृथिवी, सालियचा प्रसिद्धा, हिरण्यं रूप्यं, पश्यतीति पशु-गोमदिष्यादि, पशुभिः सह, पडिपुन नालमेगस्स, उत्तमसंपदुपेतान्यपि एतानि यद्येकस्य भवन्ति 'अलं पर्याप्तिवारणभूषणेषु न अलं नालं पर्याप्तिक्षमानि स्युः, इत्युपदर्शनार्थे, इति ज्ञात्वा तवं चरे, चरेत्यनुमतार्थे।।शक्र उवाच-'अच्छेरगमभुदए०।२७८-३१८|| सिलोगो,अतीव भवत्यद्भुत प्रतिभाति यस्तान् भवान् विद्यमानान् कामान् हित्वा असंते भोगे इच्छसि, संकप्पेण विह(बोसि, असत्संकल्पः तेण असत्संकल्पेन विहन्यसि, नेमिरुवाच नाहं कामान् कामयामि, कस्माद् !, उच्यते-'सलं कामा० ॥२८०-३१८।। सिलोगो, शलति शूलयति वा शल्यं, जहा सल्लं देहलग्गं अणुद्धरिज्जंति दुक्खावेति, तुल्या कामा, बेष्टि विष्णाति वा विषं, जहा हलाहलं विसं मारणंतियं, एवंविधाः कामाः, आसी दाढा, दाढासु जस्स विसं स आसीविसो भण्णति, सो य सप्पो, आसीविसेण उवमा |
P१८५॥ जेसि कामाणं ते आसीबिसावमा कामा, सेसं कण्ठयं । 'अहे वयइ कोहेण ॥२८१-३१८।। सिलोगो, सक्को तं पव्ययंत बहूहिं उवाएहिं विण्णासेउ खोभेउं असत्तो-'अवउ [इ] ज्झिऊण' ॥२८२-३१९॥ सिलोगो, वग्गूणाम सोभणं, अहवा वाभिरेव वग्गू ।।
HEA
-
दीप अनुक्रम [२२९२९०]
--
-
-
--
-
[198]