________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [९], मूलं [१...] / गाथा ||२२८-२८९/२२९-२९०, नियुक्ति: [२६०...२७९/२६०-२७९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
[१]
सम्यक्त्व परीक्षा
गाथा ||२२८२८९||
श्रीउत्तरा भास्सैहिं' ॥२५७ ३१४।। सिलोगो, असकृद्-अनेकशः,मिच्छादण्डो नाम अनपराध इत्यर्थः, कोभिप्रायः?, लंचापाशैः(पक्षः) कारकमपि
मुंचति, सेसं कण्ठ्यं । शाक उवाच-'जे के पत्धिवा० ॥२५९-३१४|| सिलोगो, प्रथिवी अस्यास्तीति पार्थिवः, राजेत्यर्थः, जे वा
पार्थिवा नानमंति, न बसे ते वर्तन्ते इत्यर्थः, ससं कण्ठ्यं । नमिरुवाच'जो सहस्सं०२६१-३१४।। सिलोगो. 'जे' ति अनिर्दिष्टस्य नम्यध्यय.
निर्देशा, सहस्सं सहस्सेण गुणितं, नमन्तं ग्रसतीति संग्रामः, दुक्खं जिणिज्जतीति दुज्जयाः, अतस्ते दुज्जए जिणे, ण तेण किंचि ॥१८४॥ जितमेवं जिणे, किंतु 'एग जिणेज्ज अप्पाणं' कण्ठया, परमः प्रधान इत्यर्थः, अथवा 'अप्पाणमेव ॥२६२-३१४॥ सिलोगो,
है कहं पुण अप्पा जितो भवति?, 'पंचेंदियाणि ॥२६३-३१४।। सिलोगो, एते हि आत्मानुगता एव शत्रवः, एतान् जित्वा, पच्छद्धं काकण्ठच। शक्र उवाच-'जइत्ता विउले जन्ने०॥२६५-३१५|| सिलोगो, यजति तं यज्जा, तान् यज्ञान् अश्वमेघवाजपेयपोंडरीकादयः,
तां यजित्वा विपुलानां कामभोगानां प्रक्रामशो दानं बहुसुवर्णकादयः 'भोएत्ता' भोजयित्वा समणा अदुव माहणा- धीयारा, दव्वं देज्जा, भोच्चा-भोक्त्या स्वयं जट्ठा य यष्ट्वेत्यर्थः, यज्ञमिति वाक्यशेपः। नमिरुवाच-'जो सहस्सं सहस्साणं मासे मासे.' ||२६७-३१५।। सिलोगो, मीयते तमिति मास:. गच्छतीति गौः,'तस्सावि संजमो सेओ' जो सो मासे २ गवां शतसहस्रं ददाति | तस्यापि संयम एव श्रेयः। किं घनं धनं प्रयच्छमानस्थापि?, तत आकिंचन्याश्रयवानथ संयमः ।। क्र उवाच- 'घोरासमं चहत्ताण ॥२६९-३१६।। सिलोगो, 'घुर सीमार्थशब्दयोः' घूर्णते अस्य भयं घोराः, दुखं हि यथावदनुपाल्यते, उक्तं हि -'या गतिः।
क्लेशदग्धानां, गृहेषु गृहमेधिनाम् । पुत्रदारं भरताना, तां गतिं व्रज पुत्रक! ॥१॥ आश्रयन्ति तमित्याश्रयाः, का भावना दि सुखं हि प्रव्रज्या क्रियते, दुःखं गृहाश्रम इति, तं हि सर्घाश्रमास्तर्कयन्तीत्यतः घोरा, सेसं कण्ठयं ।। नमी उवाच- 'मासे मासे
SHRIKRAMDEHA-
-
दीप अनुक्रम [२२९२९०]
- 6
॥१८॥
[197]