________________
आगम
(४३)
भाग-7 “उत्तराध्ययन- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [९],
मूलं [१...] / गाथा ||२२८-२८९/२२९-२९०||,
निर्युक्तिः [२६०...२७९/२६०-२७९],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
प्रत
सूत्रांक
श्री उत्तरा० चूर्णों
[१] ९ गाथा नम्यध्यय ||२२८- ॥१८३॥
२८९||
दीप अनुक्रम
[२२९
२९०]
२-०३
इति नकरं, अतस्तं 'सद्धं नगरं किच्चे'ति 'तवसंवरमगलं'ति तवो बारसविहो, संवरो दुविहो- इंदियसंवरो पोईदियसंवरो य, 'स्वतिं णिउणपागारं ' खंती-खमा 'तिगुत्तं' मणोवायाका एहिं 'दुप्पयंस' ति दुक्खं परीसहबलेणं विद्वेसिज्जति । 'धणुं परक्कमं किच्चा' ॥२४८-३१२।। सिलोगो, घ्नन्ति तेन धारयति वा धनुः, जीवा सेरियासमिती, घिर्ति च केवणं किच्चा, सिंगघणुअस्स मज्झे कट्टसइओ मुट्ठीओ गृह्येते येन तं पलिबंधणं कीरति तं केयणं बुच्चति, 'सच्चेण पलिकंथर' पलिकंध्यते येन तं पलिकथनं भवति, स च 'हारुक्खा- 'तवणाराय' ॥२४१-३१२ ॥ सिलोगो, नरं मुंचतीति नाराचः, तपोनाराचयुक्तः, भेत्तूर्ण कम्ममेव कंचुओ, तं च अट्टपगार कम्मं, 'मुणी विगयसंगामो' संग्रामत इति संग्रामः, भवनं स्थितिविभवः तस्मात् भवात् समन्तात् मुच्यते परिमुच्यते ॥ शक्र उवाच-'पासाद० ' ॥ २५१-३१३|| सिलोगो, प्रासाद उक्तः 'वमाणगिहाणि' नाम भवणप्पगारा अणेगविधा, वालग्गपोतिया णाम मूतियाओ, केचिदाहुः- जो आगासतलगस्स मज्झे खुडलओ पासादो कज्जति । 'संसयं खलु०' ॥२५३-३१३।। सिलोगो, संशयनं संशयः, संशय्यते च अर्धद्वयमाश्रित्य बुद्धिरिति संशयः, कथं संशयो भवति ?, अनिर्द्धारणार्थः संशयः, न तेनावधारितं यथा मया इत्थं णमेतावतं कालं वसितव्यं, यदा सार्थं लप्स्यामस्तदा गमिष्याम इत्यतः संशयनं मनसि कृत्वा गृहमसावध्याने करोति, अत्ति प्राणानित्यध्वा तं एवं नित्याध्वाने - नित्यप्रस्थाने जीवलोके न गृह्णासि नित्यस्वर्गकर्त्तव्यानि 'जत्थेव गंतुमिच्छेज्ज' मोक्षगृहारम्भस्तु ज्ञानादिभिस्तस्य कार्य इति । शक्र उवाच 'आमो (सेहिं) से० ' || २५५ ३१३ || सिलोगो, आमोक्खतीत्यामोक्खा पंथमोषका इत्यर्थः, लोमाहारा णाम पेणमोसगा, ग्रन्थि भिति ग्रन्थिभेदका, जुत्तिसुवण्णगादीहिं लोगं मुसन्तीत्यर्थः, तस्करो नाम चौरः, तदेवमेकं स्वयं करोति, एते (हिंतो ) नगरस्य क्षेमं काऊण, नमिस्वाच- 'असई तु मणु
[196]
प्रासादा
दिना नगर | रक्षादिना
च
॥ १८३॥