________________
आगम
(४३)
प्रत
सूत्रांक
[१]
गाथा
||२२८
२८९||
दीप
अनुक्रम
[२२९
२९०]
भाग-7 “उत्तराध्ययन- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [९],
मूलं [१...] / गाथा ||२२८-२८९/२२९-२९०||, निर्युक्ति: [ २६०... २७९ / २६०-२७९], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा० चूणीं
९
नम्यध्यय.
॥१७८॥
कण्ठ्या, नमित्तिगतं, इदाणिं पव्वज्जाणिवेवो' (२६३-२९९) गाहा, पव्वज्जा चउष्विहा, णामादि, दव्यपव्वज्जा जाणयसरीर० बतिरित्ता अन्नउत्थियादीण, भागपव्वज्जा भव्त्रस्स य सावज्जारंभपरिच्चागो, सो जह केण कओ ?, उच्यते, 'करकंडु कलिंगेसु ॥२६४-३०६ ॥ गाहा, कलिंगजणवए कंचणपुरं रागरं, तत्थ करकंडराया, तस्स उप्पत्ती जहा जोगसंग हेसु जाव दहिवाहणो राया करकंडुयस्स रज्जं दाऊण पव्वतो, करकंद्र दोहवि रज्जयाणं सामी जातो। पंचालजणवए कंपिलपुरे नगरे दुम्मुहो णाम राया, विदेहजणवए मिहिलाए नगरीए नमी राया, गंधारजणवए पुरिसपुरे नगरे नग्गति णाम राया । एतेसिं संबोधकारणाणि इमाणि, तंजा 'वस अ इंदकेऊ ।। २६५-३०६।। गाहा, तत्थ करकंडुस्स ताव भण्णति सो करकंद्र राया गोउलप्पिओ, तस्स अणेगाई गोउलाई सो अन्नया सरयकाले गोउलं गतो, पेच्छइ वच्छगं थिरथोरगचं सतं वण्णेणं, राहणा गोवालो भणितो मा एतस्स मातरं दुहेज्जह, जाहे य वद्धितो होज्जा ताहे अण्णेसिंपि गार्वाणं दुद्धं पाएज्जह, तेहिं गोवेहिं तहेव कर्य, सो वसभो महाका (बलो जातो, जूहाहिबो कतो, अन्नया राया कस्सइ कालस्स आगतो पेच्छति महंतं वसभपट्टएहिं घट्टिज्जंतं, भणति गोवे-कहिं सो बसहोति., तेहिं सो दाइतो, पेच्छंततो राया विसादं गतो, अणिच्चतं चिंतंतो संबुद्धो, 'सेअं सुजातं सुविभत्तसिंगं' ।। २७१-३०६ ।। गाहाओ तिन्नि, करकंड संबुद्धो । इदाणिं दुम्मेहो जो इंदकेउं उस्सितं लोकेण महिज्जतं पासह, पुणो य महिमावसाणे विलुप्तं पडितं मुत्तपुरिसाण मज्झे, पासिऊण अणिच्चयं चिततो संबुद्धो 'जो इंदकेउं समलंकियं तु ॥ २७२.३०६ ।। गाहा कण्ठथा, इदाणि णमिणामा, तत्थ गाहा - 'महिलावइस्स णमिणों ॥२६६३०६ ॥ भवंति गाहा, णमीति किं ताव तित्थकरो किंताय अन्नो कोइत्ति १, अत उच्यते- 'दोन्निवि नमी विदेहा' ।। २६७-३०६ ।। गाहाओ तिनि कण्ठ्याः, एत्थ वितिएण णमिणा अधिकारी, अस्सन्नया केनापि
[191]
प्रत्येकबुद्धाः
॥१७८॥