________________
आगम
(४३)
प्रत
सूत्रांक
[8]
गाथा
॥२०८
२२७||
दीप
अनुक्रम
[२०९
૨૨૮]
भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [८],
मूलं [१...] / गाथा ||२०८-२२७/२०९-२२८||, निर्युक्तिः [२४९...२५९/२५०-२५९], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा० चूर्णौ
९ नम्यध्यय
॥१५७॥
निर्देशः, पुरुष उक्तार्थः इत्येवं मत्वा नार्थः तासु, नारीसुनो परिशिज्जा ।। २२६-२९८ । वृत्तं मानुषाध्वित्यर्थः भृशं गृद्धयेत प्रगृद्धयेत् इत्थीविष्पज हे अणगारे' स्त्रीभेददर्शनार्थं पुनरुक्तं, जेण तिरिक्खजोणित्थिओ णारीवइरित्ताओ तेण ण पुणरुचं, विविधेहिं पगारेहिं जहेज्ज विप्पजहेज्ज, स्यात्-कुओ न गृध्येत १, उच्यते- 'धम्मं च पेसलं गच्चा' धारयतीति धर्मः, प्रियं करोतीति पेशलः, यथावत् ज्ञात्वा तत्रैवात्मानं स्थापयेत्, तमेवाचरेदित्यर्थः, 'इइ एस धम्मे अक्खाए ॥ २२७-२९८ ॥ वृत्तं इति उपप्रदर्शनार्थः, एष इति योऽयमुक्तः, धारयतीति धर्म्मः, 'अखाते' चि कहित परूविते इत्यर्थः केन?- कपिलेन, स कीदृशा ? 'विसुद्धपणेण' विसुद्धा प्रज्ञा यस्य स भवति विशुद्धप्रज्ञः तेन, केवलज्ञानवता, 'तरिहिंति जे तु कार्हिति ते एतं करिहिंति' तरिहिंति संसारौषं तेहि आराहिया दुबे लोगुत्ति इह लोगे तावत् बहूणं सावयादीणं अच्चणिज्जो, परलोएवि णो आगच्छस्संति (हत्वद्वेव्वं ( अहमदेवत्ता) वेदणादि, अहवा इहं अव्यासंगसुहा भिज्ञा सरिसमावित्तत्वाच्च सर्वलोक. स्तेनाराधितः परलोकेऽपि निर्वाणसुखमित्यतः तेन इहाराधिताः दुवे लोगति, एवं ते सच्चे संबुद्धा इति बेमि नयाः पूर्ववत् ।। कापिलिज्जं सम्मत्तम् ८ ॥
अलोलता उक्ता, इहमपि अलोलता एमेवऽधस्स चत्तारि अणुयोगद्दाराणि परुवेऊण णामणिप्फण्णे णिकखेवे णमी पव्वज्जा यदुपदं णामं तच्च 'णिक्खेवो उ णर्मिमि' ।। २६० २९९॥ गाहा, नमी चउष्विहो- णामादि, दव्वणमी दुविहो-आगमतो णोआगमतो आगमतो जाणए अणुवउत्तो, गोआगमतो 'जाणगसरीर' (२६१-२९९) जाणय० भवियसरीर०, तव्यइरिचो तिविधो- एगभवियादि ३, भावणमी दुविध-आगमतो गोआगमतो य, आगमओ जाणए उवउत्तो, णोआगमतो 'णमीआउणामगोतं (२६२-२९९) गाहा,
अध्ययनं -८- परिसमाप्तं
अत्र अध्ययन -९- "नमिप्रव्रज्या" आरभ्यते
[190]
लोभस्यानन्त्यं
॥ १७७॥