________________
आगम
(४३)
प्रत
सूत्रांक
[१]
गाथा
||२२८
२८९||
दीप अनुक्रम
[२२९
२९०]
भाग-7 “उत्तराध्ययन- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [९],
मूलं [१...] / गाथा ||२२८-२८९/२२९-२९०]] निर्युक्ति: [ २६०... २७९ / २६०-२७९], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउतरा०
चूर्णां
९ नम्यध्यय.
॥ १७९ ॥
पुव्यकम्मोदएण दाहज्जरो संवृत्तो, विज्जा ण सक्कंति तिगिच्छितु एवं छम्मासा गता, तत्थ दाहोवसमणनिमित्तं देवीओ चंद घसंति, तासिं कलिगाणि खलखलेंति, सो भणति कष्णघातोत्ति, देवीहिं एक्केक्कं अवणीयं, तथावि कृष्णघातो, ततो वित्तियं, एवं जाव एक्केक्कथं ठियं, तेण भण्यति-कीस इदाणिं खलखलसदो नत्थि ?, ताओ भणति इदाणिं एक्केक्कगं वलयगं, तेण सद्दो गत्थि, एवं भणितो संबुद्धो, 'बहुआणं सद्दयं सुच्चा ॥ २७४-३०६ ।। गाहा कण्ठया, सो तेण दुक्खेण अम्माहतो परलोगाभिकखी चिंतेतिजर एयाओ रोगाओ मुच्चामि तो पन्चयामि, कत्तियपुष्णिमा वट्टति, एवं सो चिर्तितो पालुत्तो, पभायाए रयणीए सुमिणए पासति -सेयं नागरायं मंदरोवारं च अत्ताणमारूढं णंदिघोसतूरेण य विवोहितो, हट्टतुट्ठो चितेर अहो पहाणो सुविणो दिट्ठोत्ति, पुणो चिंतइ कत्थ मया एवंगुणजातितो पव्वतो दिट्ठपुज्योति, चिंतयंत्रेण जाती संभरिता, पुव्वं माणुस भवे सामण्णं काऊण पुप्फुत्तरे विमाणे उबवण्णो आसि तत्थ देवते मंदरो जिणमहिमाइसु आगएण दिपुव्योति संबुद्धो व्यतितो। एवमेते करकंडादी चचारिवि रायाणो पुष्फुत्तराओ चइऊण एगसमएण संबुद्धा, एगसमए केवलनाणं, एगसमएणं सिद्धिगमणंति । इदाणिं णग्गतीस 'जो चूअरुक्खं तु मणाभिरामं ॥२७५-३०६॥ गाथा, सो आहेडएण णिग्गच्छंतो सो चूतपादनं कुसुमितं पासइ, तेण ततो एगा चूतमंजरी गहिता, ततो अन्नेगवि, जया अनेसि ण य हाँति ताहे अन्नेहिं पंत्ताणि गहिताणि, एवं सो चूतो सपुप्फपत्तो कट्टाव सेसो कतो, राया तेणेव मग्गेण आयातो, अपेच्छंतो पुच्छति, अमच्चेण दाइतो कट्ठाबसेसो, अणच्चियं चितियंतो संयुद्धो पन्त्रइतो । एवमेते पव्यतिता समाणा विहरंता खितिपतिडियनगरे गता, तत्थ णयरमज्झे चाउद्दार देउलं, तं पुत्रेण करकंडू पविडो, दुम्मुहो दक्खिणेण, किह साहुस्स अन्नतोमुहो अच्छामिति तेण वाणमंतरेण दाहिणपासेवि मुहं कतं, णमी अवरेणं, ततोचि कर्य,
[192]
प्रत्येकबुद्धसमागमः
॥ १७९ ॥