________________
आगम
(४३)
प्रत
सूत्रांक
[3]
गाथा
॥२०८
२२७||
दीप
अनुक्रम
[२०९
૨૨૮]
भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [८],
मूलं [१...] / गाथा ||२०८-२२७/२०९-२२८]], निर्युक्तिः [२४९...२५९/२५०-२५९],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र [०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा० ५ चू ८ कापि
लीया.
॥१७४॥
नाम अभो गच्छति, दृष्टान्तः उदगं वा थलातो, केषां नातिपातेज्जा १, उच्यते, 'जगणिस्सितभूताणं तसणामाणं च धावराणं च' पठ्यते च 'जगनिस्सितेसु धाधरणामेसु भूतेसृ तसणामेसु वा ॥ २१७-२९४॥ वृत्तं जेसु ते प्राणाः आश्रिता इत्यर्थः येऽप्येवं पठन्ति- 'जगणिस्सिएहिं० धावरेहिं वा' तेषामस्त्यविरुद्धं कथं १, हिंकारस्य सन्निधानत्वात् कारणत्वाच्च, तत्र कारणे बहुवचन एव उपयोगो हिंकरणस्य, त ( य )था तेहिं कयं सन्निधाने तु एकवचन एवं हिंकारोपयोगः, जहा कहिं गतो आसिकहिं च ते सद्धा, बन्धानुलोम्यात् अनेकेऽप्येकादेशोऽविरुद्धः, तेन पुनरपि ब्रूमः शिष्योऽसौ, महद्धर्थाद (महार्थ्यात्) सच्चानुकंपया च 'न तेहि (सि) मारभे दंडं' न इति प्रतिषेघे तेहिति तेहिं पुष्यादिदेहिं तसेहिं थावरेहिं या(वा)ण हणे, मणेवि अध्पणा ण हणे, अज्जापि केनचिदुच्यते- 'वीसासयाऽभिनिवेसेन वा प्रणयाद्वा स्वयममारयता, एतत्सर्वे यदि मारयति ततस्ते न मारयामि, कशादिभिर्वा हन्यमानो तथापि नो तेहिं आरमे दंडं, एत्थ दिहंतो--उज्जेणीए सागरस्स सुतो चारेहिं हरि मालबके सूयगारस्स इत्थे विक्कतो, लावगे मारयसु ण भारयामीति इत्थीपादत्तासणं सीसारक्खणकरणं चेति । स एवं प्राणत्यागेऽपि सच्चानपरोधी, मणसा वयसा कायसा चैव, मणेण सयं पाणाइयातं न करेति एवं योगत्रयकरणत्रयेण नव मंगा माणियच्वा ॥ उक्ता मूलगुणाः, तदुपकारीति | उत्तरगुणा भनंति--ते च समितिगुप्त्यादयः (तत्र) गवेपणासमितिमधिकृत्योपदिश्यते- 'सुद्धसणाउ णच्चा ॥ २१८-२९५॥ शुद्धयन्ते शोभते वा शुद्धः, एपति एभिरित्येपणा, ततथैवं ज्ञात्वा तत्थ सुद्धसणाओ सतहं पिंडेसणाणं जाव अलेवकडाओ, ताओ पुण उवरिल्लाओं चत्तारि, अथवा सव्वाओ चैव एसणाओ सुद्धाओ, तास्वेवात्मानं स्थापयेत्. ताहिं भिक्खं गेण्डतिति इच्चेवं तासु अप्पा ठावितो भवति, तासु य ठावेंतिण संजमे अप्पा ठात्रितो भवति, तदप्येषणीयमेषित्वा 'जाताए घास मेसिज्जा' जाता
[187]
प्राणवधत्यागः
११७४॥