________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [८], मूलं [१...] / गाथा ||२०८-२२७/२०९-२२८||, नियुक्ति : [२४९...२५९/२५०-२५९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
4-%
प्रत सूत्रांक [१] गाथा ||२०८२२७||
एपणासमितिः अनियमिवानामासुरत्वं
श्रीउत्तरा|| नाम यात्रा मात्रा, अस्यते असत इति प्रासा, अथवा जातग्रहणात् यत्प्रासुकजातं, तदपि सुंजानः 'रसगिद्धे न सिपाभिवाए' चूणौँ मा
न रसगिद्धो होज्जा, मिक्षा अकुः भिक्खाए, स्यात्-किमालवणं, उच्यते--'पंताणि चेव सेविज्जा' ।।२१९२९५।। वृत्तं, प्रगतं ८ कापि- अन्तं प्रान्तं, किं च तत् प्रान्तम् ।, उच्यते-'सीयपिंडं पुराणकुम्मासं, अदु वुक्कसं पुलागं वा' अदुबेत्यथवा, बुक्कसो णाम | लीया.
कुसणणिम्भाडणं च, अथवा सुरागलितसेसं चुक्कसो भवति, तत्थ सुक्कवेलूण पूतलियाओ कज्जति, पुलागं णाम निस्साए XIणिप्फाए चणगादि यहा विनष्ट स्वभावतः तत् पुलागमुपदिश्यते, 'जवणट्ठा निसेवए मथु' मध्यते इति मंधु सत्तुचुनाति, उत्तरगुणरक्षणाधिकारे प्रकृते इमेवि उचरगुणा एव, ते तु केचिदनुजाय अपदिश्यते केचित् प्रतिषेधतः 'तत्थ सुद्धसणाउणच्चेति' एवं कर्तव्यमिति अनुज्ञा प्रतिषेधस्तु 'जे लक्खणं च सुविणं च ॥२२०-२९५।। वृत्तं, ये इति अनुपदिष्टस्य निर्देशः, लक्ष्यतेऽनेनेति लक्षणं, सामुद्रवत, सुप्यते स्वप्नमा वा स्वमं, स्वमाध्ययनमित्यर्थः, अंगतीत्यंग, अंगविद्या नाम आरोग्यशास्त्रं, प्रयुंजतीति, लोकस्योपदिश्यन्ते-'ण ते समणा वुच्चंति, एवं आयरिएहिं अक्वायं' कण्ठ्यः, एवं गृहाण्यपि हित्वा इंदियवसमा इह जीवियं अनियमित्ता॥२२१-२९६॥वृत्तं 'इहे'ति इह लोके,जीवितं संजमजीवितं,न नियमित्ता अनियमित्ता, इंदियनियमेणं, नोइंदियनियमेणं,ये विविधैः प्रकारैवो भृशं भ्रष्टाः प्रभ्रष्टाः, समाधानं समाधिः योजनं योगः समाधियोगेहि प्रभ्रष्टाः पन्भट्ठा समा| धियोगेहि, ते 'कामरसगिद्धा' काम्यन्त इति कामा:- इच्छाकामा मदनकामा य, भुज्यत इति भोगा, रसास्तिक्तादयः, गृध्यते स्म |
गृद्धः, ते लक्षणादीनि कामभोगरसगाद्धर्थात् प्रयुंजता 'उववज्जति आसुरे काए' उपपतनमुपपाता, उपपद्यन्ते स्म, असुराणामयं | आसुरः, ते हि वा (बहिचा) रियसमणा असत्थभावणाभाविया असुरेसु उववज्जति, अथवा असुरसशो भावः आसुरः ऋर इत्यर्थः,
--04
%
%
दीप अनुक्रम [२०९२२८]
।
॥१७५।
F-
15
[188]