________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [८], मूलं [१...] | गाथा ||२०८-२२७/२०९-२२८||, नियुक्ति : [२४९...२५९/२५०-२५९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||२०८२२७||
लीया.
DIL श्रीउत्तरा अधीरैः तथापि तृणमिव पटान्ते लग्नं त्यजन्ति,के पुनः गृहेभ्यो विनिसृत्य, समणा मु एगे वयमाणा||२१४-२९३॥वृत्तं ,श्राम्यन्तीति कृतीधिका चूर्णी लाश्रमणा, 'मु' इति आत्मनिर्देशः, एके,न सकूँ, ये मिथ्या दृष्टिदर्शिनः परतंत्राः, प्राणनं प्राणः, प्राणानां वधः प्राणवधः अतस्तं, मिया नामज्ञत्वं
इति मृगा मृगभूतान हिताहितज्ञा, ते हि प्राणांचव ण याणंति, कुतस्तईि प्राणिवधं ज्ञास्यन्तिी, कथं केसितिर, एगिदिया अजीवा
एव, तमजाणता 'मंदा नरगं गच्छति' मंदा नाम बुद्ध्यादिभिरपचिता, मंदबुद्धय इत्यर्थः, नीयते तास्मिन्निति ॥१७३॥
नरकानारकं कर्म कुर्वते ते नरका, कारणे कार्योपचारादिति गच्छंति, 'पाला पावियाहिं दिट्ठीहिं' वाला X | उक्ता, पातयति पासयति वा पापं, दर्शनं दृष्टि अतच्चे तत्त्वाभिनिवेशात् पापदृष्टयो भवति, बहुत्वग्रहणं तु सर्वे कुप्रवचनिनो मिथ्यादृष्टयः, स्यादाशका-स्वयं न कुर्वते प्राणवर्ध , उच्यते , अस्तु तावत् स्वयमकरणं, अनुज्ञायामपि||| एवं दोषः, यतोऽपदिश्यते- 'न हु पाणवहं अनु० ॥ २१५-२९४ ।। वृत्तं, न प्रतिषेधे, प्राणवध उक्तः, ये नौद्देशिक भुंजते ते नानुजाणति, णय प्राणवध अणुजाणतो मुरवेज्ज कदाचिदपि 'दुक्खाना' मिति सारीरमाणसाणं, अविधस्स कम्मस्स दुःख
मिति संज्ञा, स्यादेतत्-केनोपदिष्ट, उच्यते-'एबमारिएहिमकवायं णाणदंतणचरितारिया, स्यादन्येऽप्यायो। क्षेत्रार्यादयः लातद्विशेषणार्थम् (अ)केचालिन्युदासार्थमुपदिश्यते 'जेहिं सो साधुधम्मो पत्रत्तो' साधूणां धर्मः सो साधुधः, न च तीर्थकर एवं PIस्यात, कथं श्रमणो भवति', उच्यते, 'पाणे य नाइवाइज्जा ॥ २१६-२९३ ।। वृत्त, प्राणनं प्राणः, अतिपतनमनिपातः, प्राणा- १७३
त्रातिपातम्येव, चशब्दात् हर्णते णाणुजाणामि, मृपावादादीन्यपि न सेवेत, 'से समियत्ति' से इति निर्देशा, सम्यक इतः । शमिता, शान्त इत्यर्थः, तत्रागत इति प्रतीतं, एवं समितात्मनः 'ततो से थावयं कम्म निज्जाइ उदगं व थलाओं' निज्जाइ
दीप अनुक्रम [२०९२२८]
ऊ1-%4
[186]