________________
आगम
(४३)
प्रत
सूत्रांक
[8]
गाथा
॥२०८
२२७||
दीप
अनुक्रम
[२०९
૨૨૮]
भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [८],
मूलं [१...] / गाथा ||२०८-२२७/२०९-२२८]], निर्युक्तिः [२४९...२५९/२५०-२५९], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा•
चूण
८ कापि
लीया
1180311
४
मिसदोसविसन्ने ॥ २१२-२९२ ॥ वृत्तं, भुज्यंत इति भोगाः, यत् सामान्यं बहुभिः प्रार्थ्यते तद् आमिषं भोगा एव आभिषे२, दोसो नाम इहपरत्र च दुःखोत्पत्ति कारणं, भोगामिस एव दोस्रो, विषमन्नवत्, यतो न शक्नोति पङ्कविषन्न इव गजमात्मानं समुद्धत्तुं, अतो भोगामिसदोसेहिं विसन्ना भोगामिसदोसविसना, तदेव 'हियनिस्से यसबुद्धिवोच्चत्थे' हितमिह परत्र च यत्य (प्रेयोऽ)र्थः, निःश्रेयसं मोक्षपदमित्यर्थः, वु च्चित्थाोति जस्स हिते निःश्रेयसे अहितानिःश्रेयससंज्ञा, विपरीतबुद्धिरित्यर्थः, स एवंगुणजातीयत्वात् उवचए धूलसरो मरहट्टाणं मंदो भन्नति, अवच्चए जो किससरीरो सोवि मंदो भण्णति, भावमंदो अवच्चए, जस्स धूला बुद्धि सो मंदबुद्धी भण्णइ, एत्थ धूलबुद्धिमंदेण अधिकारो, मूढो णाम कज्जाकज्जमयाणाणो, सोर्तिदियवि सदोदो (यवसङ्ग्रो) वा अहवा वालमंदमूढा शक्रपुरन्दरवदेकार्थमेव, सो एवंविधो बालो मंदो मूढो भोगामिसदासविसनो' बज्झति मच्छिया व खेलंमि' जहा मच्छिया विखेलेण चिक्कणेण नाम श्लिष्टा वध्यन्ते एवं सो भोगसंश्लिष्टत्वात् अडविण कम्मेण बज्झति- 'दुप्पारच्चय।०' ॥२१३-२९२ ॥ वृत्तं दुःखं परित्यजन्ते इति दुष्परित्यजाः 'इमे' इति इमे मनुष्यजाः कामाः, कामाः कामा न सुखं त्यजन्त इति णो सुजहा, दधातीति धीरः न धीरः अधीरः पुरुषः उक्तार्थः, 'त्यज हानौ ओहांकू त्यागे' इत्यतः पुनरुक्तं तच्च न भवति, कस्मात् ?, अविशेषितोद्देशात्, उक्तं च- 'दुष्परिच्चया हमें ननूपदिष्टं केन केभ्यः, तत उच्यते- 'णो सुजहा अधीरपुरिसेहिं' जहिंसु, अधीरपुरिसा भवन्ति तेसि दुप्परिच्चया, यद्यपि अधीरपुरुषैः दुस्त्यजा तथापि अह संति सुध्वया सवे 'जे तरंति वणिया व समुहं' अथेत्यानन्तर्ये, निपातो वा सन्तीति विद्यन्ते, जे, किं कुर्वन्तो कचित् पठन्ति 'जे तरंति अंतरं वणिया व' अवरो नाम समुदो, समन्तादुनाचे उन्ना वा पृथिवीं कुर्वत अनेनेति समुद्रः, ये इत्यनुद्दिष्टस्य निर्देशः, वणिग्भिस्तुल्या वाणिया, कामं दुरुत्तरः समुद्रः तथाविधप्लवेन तीर्यते, एवं दुस्त्यजा कामा
[185]
*%-196%e0%খ। এন
ग्रन्थादि
त्यासः
॥ १७२ ॥