________________
आगम
(४३)
प्रत
सूत्रांक
[8]
गाथा
॥२०८
२२७||
दीप अनुक्रम [२०९
૨૨૮]
भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
मूलं [१...] / गाथा ||२०८-२२७/२०९-२२८||,
निर्युक्तिः [२४९...२५९/२५० - २५९],
अध्ययनं [८], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा० चूण
८ कापि लीया.
॥ १७९॥
मुम्बैज्जा, जेण कम्मुणा कतेण अहं दुग्गइतो मुच्चेज्जा, कुत्थिता गति दुर्गति, सा चतुर्विधा णेरइयदुग्गती तिरियमणुय० देवदुगतीय, णागकर (ज्जु) णीया पुण पढति 'अधुवंमि मोहं' गाहा, एतेवि एमेव धुवगं पच्चुग्गायंति, नालिं च कुर्हिति तेहिं पच्चुग्गातीए कविलो भणति - 'विजहित्तुं पुण्वसंजोगं ॥२०९-२९०॥ विविधं हित्वा वि०, पुथ्यो णाम संसारो, पच्छा मोक्खो, पुत्रेण संजोगो पुव्वस्स वा संजोगो पुय्वसंजोगो, अथवा पुव्वसंजोगो असंजमेण णातीहिं वा, स्निह्यते अनेनेति स्नेहः, न कुत्रचिदिति, न तान्यनुसरे। 'तो णाणदंसणसमग्गो' ॥२१०-२९१॥ वृत्तं, तो इति ततो धुवाणंतरं स भगवान् कपिलः ज्ञानदर्शनसमन्वितः हियनि स्सेसाय, तत्थ हितं पथ्यं, इह परत्र च नियतं निश्चितं वा श्रेयः निःश्रेयसं अखयं, संसारव्युच्छदायेत्यर्थः, कथं हि सर्वे सच्चाः संसारविच्छेदं कुर्युः, 'तेसिं विमोकखणट्टाए' 'तो' ति तेसिं चोराणं, तेहिं सव्वेर्हि पुव्वभवे सह कविलेण एगङ्कं संजमो कतो आसि, ततो तेहिं सिंगारो कतिलओ जम्हा अम्हे संबोधितव्वेति, अतो भण्णति-तेसिं विमोक्खणढाए, अथवा तोसें विमोक्खणट्टाए, कथं हि एते चोराः सर्वकर्मविमोक्षाय अभ्युत्तिष्ठेयुः, तेसिं विबोहणडाए मासति मुणिवरो, मुनीनां वरः- प्रधानः, विगतो मोहो यस्य स भवति विगतमोहः, केवलीत्यर्थः, किं सोऽपि तथा १, न, उच्यते- 'सव्यं गंधं कलहं च ॥ २११-२९१॥ वृतं, 'सव्वं 'ति अपरिसंसं, ग्रन्थनं ग्रथ्यते वा येन स ग्रन्थः, स द्विविधः चाह्योऽभ्यन्तरथ, कलाभ्यो हीयते येन स कलहः, भण्डनमित्यर्थः, तथाविधं तथाप्रकारं यद्विधं असंयतानां भिक्षुरुक्तः, अथवा तथाविधो भिक्षुः “सव्वेहिं कामजारहिं' सच्चेहिं- अपरिसे से सु काम्यंत इति कामाः कामजातेसुंति कामप्रकारेषु, इच्छाकाममदनकामेष्वित्यर्थः, 'पासमाणे' त्ति तेषामिह परत्र च पापं पश्यन् 'ण लिप्यति' त्ति न हि प्राज्ञः अव्ययं दृष्ट्वाऽऽचरति, त्रायतीति त्रायी, संसारमहाभयादात्मानं त्रायतीति त्रायी, पुनः 'भोगा
[184]
संसारस्याध्रुवत्वं
॥ १७१ ॥