________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [८], मूलं [१...] / गाथा ||२०८-२२७/२०९-२२८||, नियुक्ति : [२४९...२५९/२५०-२५९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
ध्रुवत्वं
सूत्रांक [१] गाथा ||२०८२२७||
श्रीउत्तरा| मुहवष्णो । सोऽपि चइऊण कोडिं जातो समणो समियपावो ॥१॥(२५७-२८९)छम्मासा एउमस्था(२५८-२८९) छम्मासा छउमस्थो राससारस्याचूणों
आसी, इत्तो य रायगिहस्स नयरस्स अंतरा अट्ठारसजीयणाए अडचीए पलभरपामोक्खा इकष्टदासा णाम पंच चोरसया ८ कापि
अच्छति, अइससे उप्पपणे (२५९-२८९) गाहा । णाणेण जाणियं, जहा ते संबुझिस्संति,ततो पट्टितो, संपत्तो य तं पएसं. साहिलीया.
| एण य दिट्ठो कोऽवि एतित्ति आसण्णीभूतो, नाओ जहा समणगोत्ति, अम्हं परिभविउं पागच्छति, रोसेण व गहितो, सेणावइ॥१०॥13 समीयं णीतो, तेण भण्णाति-मुयह पंति, ते भणंति-खेल्लिस्सामो एतेणंति, ताव एते भणंति-नच्चसु समणगोत्ति, सो भणइ-वायंतगो
| णत्थि, ताहे ताणिवि पंचवि चोरसयाणि तालं काहेति, सोऽवि गायति धुवगं,"अधुवे आसासयंमी, संसारंमि दुक्खपउराए।कि। | णामतं होज्ज कम्मयी जेणाहं दुग्गइंण गच्छेज्जा॥१॥"(२०८-२८९) एवं सन्वत्थ सिलोगतरे धुवगं गायति, अधुवे'त्यादि, | तत्थ केइ पदमसिलोगे संबुद्धा,केह वीए,एवं जाव पंचवि सया संबुद्धा। णामणिप्फनो,सुत्ताणुगमे सुत्तमुच्चारतवं,सो भगवं तेसिं चोराण | बोहणणिमित्तं इमं धम्म गीतयं गायति-'अधुवे असासयंमि ॥२०॥नत्थ निवृत्तं,अधुवो णाम णरगादिगमणसंबद्धो संसारो जतो अ४ धुवो,अत एव असासतो की,जतो एव मम प्रियाप्रिय इत्यत एवाहं बोधयितुमानीतः,न हि भक्तिवादे पुनरुक्तमपि,यथा सर्वातिशयनि
धान तथा आघवणियाए तहा प्रसापे(दे। उपदेशे च,एवमिहवि अधुवे असासते य,उवदेशतो भयदरिसणओ यण पुणरुत्तं भवति,अधुवे | असासयंमि माणुस्सतं गच्चंतं भवति तेण अधुवं, ण कोइ अच्चतमणुस्सो अस्थि, असासयं तु सोपक्रमायुषत्वात् , संसरतीति ॥१०॥ संसारः, सारीरमाणसाणि दुक्खाणि जत्थ पउराणि संभवति दुक्खपउरो, अतो तमि संसारमि दुक्खपउराए तीणोऽपि स भगवान् | तं तितीर्घः इदमवोचत्- 'किं णाम होज्जतं कम्मर्ग' किमिति परिप्रश्ने, किनाम, क्रियत इति कर्म, जेणाहं दुग्गहतो
दीप अनुक्रम [२०९२२८]
[183]