________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [८], मूलं [१...] / गाथा ||२०८-२२७/२०९-२२८||, नियुक्ति : [२४९...२५९/२५०-२५९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सूत्रांक [१] गाथा ||२०८२२७||
श्रीउपराकामि, सा मणइ-इहं तुम मच्छरेण ण कोइ सिक्खवेति, वच्च सावत्थीए नयरीए, पिइमिचो इंददत्तो णाम माहणो, सो ते सिक्खा-12 कपिलवृत्च
चूणौं | वेहिति, सो गतो तस्स सगास, तेण पुच्छितो-कोऽसि तुम, तेण जहावतं कहियं, सो तस्स सपासे अहिज्जिङ पयत्तो, ८ कापि- तत्थ सालिभद्दो णाम इम्भो, सो तेण उवज्झाएण णेच्चतियं दवावितो, सो तत्थ जिमिचा २ अहिज्जइ, दासचेडी य तं परिवेलीया.
सेइ, सो य हसणसीलो, तीए सद्धिं संपलग्गो, तीए भण्णाइ-तुमे मे विपितो, प य ते किंचिवि, गवरि मा सिज्जासि |
पात्तमुल्लणिमित्तं अहमण्णेहिं २ समं अच्छामि, इयरहाऽहं तुम आणाभोज्जा । अण्णया दासीण महो तुक्कड, सा तेण HAI समं णिविणिया, णिई सा न लहइ, तेण पुच्छिया-कतो ते अरती, तीए भण्णति-दासीमहो उवहितो, ममं पत्तपुष्काइमोल्लं
राणस्थि, सहीजणमझे विगुप्पिस्सं, ताहे सो आधिर्ति पगतो, ताए भण्णति-मा अधितिं करेहि, एत्थ धणो णाम सिडी, अ(ह)प्पभाए लाव जो पढमं बद्धावेह से दो सुवष्णए मासए देह, तस्थिमं गंतूण तं बद्धावेहि, आमंति तेण भणिय, तीए लोभेण मा अण्णो AIगच्छिहित्ति अतिपभाए पेसितो, वच्चंतो य आरक्खियपुरिसेहिं गहितो, बद्धो य । ततो पभाए पसेणइस्स रण्णो उवणीतो, राहणा 13 पुच्छितो, तेण सम्भावो कहितो, रायाए भणितो-जं मग्गसि तं देमि, सो भणति-चितिचा मग्गामि, रायणा तहति भणिए।
असोगवणियाए चिन्तेउमारद्धो-कि दोहि मासहि साडिगाभरणा पडिवासगा जाणवाहणा उज्जाणोषभोगा मम वयस्साणं | पब्बागयाण घरं भज्जाचट्ठयं 5 चण्णं उबउज्ज, एवं जाव कोडीएवि ण ठाएति । चिततो सुहज्झवसाणो संवेगमावण्णो जाई ॥ | सरिऊण सर्यबुद्धी सयमेव लोय काऊण देवयादिण्णगहियायारभंडगो आगतो रायसगासं, रायणा भण्णति-किं चिंतियं १, सो भणति-'जहा लोहो तहा लोभी' गाहा (* २२४।२५६-२८९) कण्ठया, राया भणति-कोडिंपि देमि अज्जोत्ति भणति राया पहट्ठ
दीप अनुक्रम [२०९२२८]
६९॥
-
[182]