________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [७], मूलं [१...] / गाथा ||१७८-२०७/१६१-२०८||, नियुक्ति : [२४५...२४८/२४४-२४९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
आपण IM
सूत्रांक [१] गाथा ||१७८२०७||
॥१६॥
श्रीउत्तरा चालत्वं नरकादिगमन, 'अबालं चेव पंडिते' अवालो पण्डित इत्यर्थः, तस्माद्देवलोके गमनं, एतानि तोलयित्वा 'चइऊण कपिल
निक्षेपाः बालभावं, अबालं सेवए' आचरेत् 'मुनी' मुनीति त्रैलोक्यावस्थान भावानिति मुणी, इति बेमि नयाः पूर्ववत् ॥ उरम्भिज्ज ८ कापि-11
| णाम सत्तममज्झयणं सम्मत्तम् ।। लीया
इदानीमलोभाध्ययनं, तस्स चचारि अणुओगद्दारा उचकमादि परूषेऊण (णाम ) निष्फननिक्खेवे काबिलिज्जति, तत्थ गाहा-'निक्खेवो कविलंमी॥२५०-२८६॥गाहा, निक्खेवो कविकस्स, निक्खेवो नामादिचउव्विहो, णामठवणाओ गयाओ, पदव्वकविलो दुविहो-आगमतोपोआगमतो य,आगमतो जाणए अणुवउत्तो नोआगमओ तिविहो-जाणगसरीरादि'०॥२५१-२८६॥
तत्थ जाणगसरीरभवियसरीरवतिरित्तो कविलो तिविहो-एगभविओ बद्धाऽऽउओ अहिमुहणामगोत्तो, भावकपिलो दुविहोआगमओ णोआगमतो य, आगमतो जाणए उवउत्तो, णोआगमतो इमा गाहा-'कविलाउणामगोर्य' ।। २५२-२८६ ।। गाहा, कण्ठया, एतस्स भावकविलस्स इमा य उप्पत्ती- कोसंबी कासवजसा ॥२५३-२८९।। गाहा। तेणं कालेणं तेणे समएणं कोसंबीए है नयरीए जितसत्तू राया, कासवो भणो चोदसविज्जाठाणपारगो, राइणो बहुमतो, वित्ती से उवकप्पिया, तस्स जसा णाम भारिया, तेर्सि पुत्तो कचिलो णाम, कासवो तमि कविले खुडलए चेव कालगतो, ताहे तमि मए तं पर्य राइणा अण्णस्स मरुय-1 गस्स दिणं, सो य मासेण छत्तेण य धरिज्जमाणेण बच्चइ, तं ददळूण जसा परुण्णा, कविलेण पुच्छिया, ताए सिट्ठ-जहा पिया|8|
॥१६८॥ ते एवंविहाए इड्डीए णिम्गच्छियाइओ, तेण भण्णति-कथं', सा भणति-जेण सो विज्जासंपण्णो, सो भणइ-अहपि अहिज्जा
दीप अनुक्रम [१७९२०८]
RECENERABARKARS
अध्ययनं -७- परिसमाप्तं
अत्र अध्ययन -८- "कापिलीय" आरभ्यते
[181]