________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [७], मूलं [१...] | गाथा ||१७८-२०७/१६१-२०८||, नियुक्ति : [२४५...२४८/२४४-२४९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
फल
चूर्णी
सूत्रांक [१] गाथा ||१७८२०७||
OLORCHECRE
श्रीउत्तरावरिससतातो पर जीवंतीति, अंतरावि य णाणाविधेहिं उवक्कमविसरहिं सन्निरुज्झते, ततो अप्पसारेसुकामे सन्निरुद्ध य आउतमि
बालपंडित भवान् कस्स हेतुं पुरो काउं'कस्सेति कस्स कारणं भवं असंजमं पुरस्कृत्य अधर्माय प्रवृत्तोऽसि?, किमन्यज्जो(नो) वदिश्यति, न ७और- तु स्वयं चदावाल्यादुपचितं कर्म वेत्तव्यमिति, येनात्मा 'जोगखेमं न संविदे? संक्षेपार्थस्तु कस्सेहं अवराह उरि काउं? कं भ्रीया०
या पुरतो किच्चा? अप्पाण जोगखेमे ण संवियसि, उन्मत्तवत् , किंच-'इह कामाऽणियहस्स' ॥२०२-२०३।२८५।। सिलोगो, ॥१६॥
| 'इहे'ति इह मनुष्यत्वे, काम्यंत इति कामा, कामेभ्य अनिवृत्तस्य, इयत्ती इच्छति वा अर्थो, आत्मार्थ एवापराध्यते, 'सुच्चा
नेयाउयं मग्गं' नयणशीलो नैयायिकः 'मग्ग' ति दसणचरि चमइयं मोक्खमग्ग, तं श्रुत्वा, पठथते वा-पत्तो णेयाऊयं मग्गं, माजभुज्जो परिभस्सति, प्राज्ञः सन् नैयायिक मार्ग जं पुणरवि सब्बतो भस्सति, जे पुणरवि मिच्छत्तं चैव गच्छति, एतस्स चेव।
सिलोगस्स पच्छद्धं केति अण्णहा पठति-'पूतिदेहनिरोहेणं, भवे देवेत्ति मे सुयं' पोसयतीति पातयतीति (पुति) औदा-14 रिकशरीरमित्यर्थः, पूतिदेहस्स निरोधे पूतिदेहणिरोहो णासी देहो होतो जइ अत्तहो नावरसंतो इति मे सुर्य, इति उपपदशेनाथे, मे इति मया,श्रुतमाचार्येभ्यो, नान्यतः। उक्तं बालिशफलं, देवलोकात् च्युतमनुष्येपु'इड्ढी जुत्ती॥२०४.२८५||सिलोगो, इड्डी-10 ऋद्धी, द्युतत्यनेनेति द्युति, अश्नुते सर्वलोकेष्विति यशः, वृणोति वृण्वति वा तमिति वर्णः, एति याति अस्मिन्निति आयुः, 'सुखं' सौख्यं 'अणुत्तरं' ति मणूसेसु ज सव्वुत्तम 'जत्थ भुज्जो मणुस्सेसु, तत्ध से उववज्जति'ति कंठ्यं, उक्त बालपंडितयोः ॥१६७॥
फर्क, तदनुषङ्गादेवापदिश्यते-'बालस्स पस्स थालतं'।२०५-२८५।। सिलोगो, कंठया। धीरस्स पस्स धीरत्तं'।।२०६-२८५॥15 ला सिलोगो, धातीति धीरा, सेसं कण्ठयं । 'तुलिआण बालभावं' ॥२०७-२८५।। सिलोगो, तलियातो-तोलयित्वा, चालतो भावो।
ENANTRA
दीप अनुक्रम [१७९२०८]
[180]