________________
आगम
(४३)
प्रत
सूत्रांक
[8]
गाथा
|| १७८
२०७||
दीप
अनुक्रम [ १७९२०८ ]
भाग-7 “उत्तराध्ययन- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [७],
मूलं [१...] / गाथा ||१७८-२०७/१६१-२०८]], निर्युक्ति: [ २४५...२४८/२४४-२४९], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा०
चूर्णों
७ और
श्रीया०
॥१६६॥
तदेवमदीणवं भिक्खु देवलोगमानि तं मत्वा, अगारमस्यास्तीति अगारी तं चागारीणं वेदित्वा, मानुष्य उपवन इति वाक्यशेषः, अगारी यः श्रावकः, असावपि देवलोकवान्, एकान्तदण्डस्तु नरक एक एव भवति, एवं सो बालो अप्पेहिं कामेहिं बहु जीवति, स एवं त्रितयस्यास्य विशेषज्ञः 'कहन्तु जिचमेलिक्वं' कथमिति परिप्रश्ने, जिच्चतोऽपि एलिक्वंति एरिसं, सर्वस्तु कथमीदृशः १, त्रितयविशेषाभिज्ञो जिच्चेज्ज, जिच्चमाणं वा अप्पाणेण संवेदेज्जा, तहाऽहं अप्पसुहत्थे देवसुहं जितो मूलं वा वमिति इति, अथवा जिच्चति यया सा जिच्चा जे तु वेमात्रेण हि जित्वा लक्ष्यते जेतुमस्तीति, जिच्चा सो तु कई लक्ष्यतेः । उक्ता व्यव हारोपमा, साम्प्रतं सागरोपमा, अत्राह - वक्ष्यति भवं सागरोपमं इदं तावदस्तु यदुक्तं कागिणीदृष्टान्तः स नोपपद्यते, ननु चक्रवर्त्तिबलदेववासुदेवमण्डलिकेश्वराणां अन्येषां पृथग्जनानां यथा वस्तूपमानि इष्टानि विषयसुखानि दृश्यते, तथा मनुष्यवशप्राप्तावेवापदिश्यते इत्यतस्तानि न काकिणीमात्राणि विषयसुखानि, उच्यते-से हि काकिणीमात्रादप्यवस्थिता एव, कहं १, जेण ते वंतासवा० अणितिया बहुसाधारणा इति, तिरिया य, तद्विपरीतास्तु देवकामाः, अप्येवं सहस्रमात्राऽभिदर्शनं ननु तत्रैवाप दिष्टं 'सहस्वगुणिता भोज्जो'त्ति जावतगुणोति अयं तु सुमहदंतरविषयकरो दृष्टान्तः, सभिरुद्वतरथ, येनोच्यते- 'जहा कुसग्गे उदगं ||२००-२८३|| सिलोगो, येन प्रकारेण यथा, समंताद् अतीव उत्ता पृथिवी सर्वतस्तेनेति समुद्रः, कुशाग्रं, यथा कचित्कुशाग्रे लम्बमाणमुदकं दृष्ट्वा ब्रूयात् यदिदमुदकं कुशाग्रे लंबते एतत्समुद्रोदकं व तच्च यथा प्रमाणताविधुरं 'एवं माणुस्सया कामा' अंतिए णाम तस्स समीचे कता, तैः सह तुल्यमाना विम्ब (न्दु) मात्रा अपि न पूर्वति । 'कुसग्गमेता इमे' ॥२०१-२८४ ।। कुशाग्रमात्रा इति कुशाग्रोदकबिंदुमात्रा 'इमे'वि मानुष्यकाः सागरकुशाग्रमात्रा 'सन्निरुद्धमि आउए' सनिरुद्धं न
[179]
सागर
दृष्टान्तः
॥१६६॥