________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [७], मूलं [१...] / गाथा ||१७८-२०७/१६१-२०८||, नियुक्ति : [२४५...२४८/२४४-२४९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सुत्रांक
[१] गाथा ||१७८२०७||
श्रीउत्तरा०ालद्धलाभवणिय इव देवेसु उबर नो,ततितो पुण हिंसे वाले मुसाबाते (१९३-२८०)इस्चताह पुष्वभणितहिं सावज्जजोगेहि पट्टि | चणिग्चूणों छिन्नमूलवणिय इव णारगेसु (तिरिएम) वा उववज्जति । एतदेव पुरस्कृत्यापदिश्यते-'दुहतो गती बालस्स' ॥१९४-२८०॥
दृष्टान्तः ७ ऑरश्रीया०
सिलोगो, तस्स पावस्स कम्मस्स पवत्तमाणस्स दुहतोत्ति द्विधा, द्विप्रकारा इत्यर्थः, सद्यथा-नरकगतिः तिर्यग्गतिश्च, पालस्येति |
रागद्वेषकलितस्य, सा तु 'आवती वधमूलिका' तत्र शीतोष्णाचा व्याधयश्च आवती व्यवस्तु प्रमारणं ताडनं वा, मूलहेतुं वा ॥१६४॥ आदी व्यध इत्यर्थः, स तु 'देवत्तं माणुसत्तं च तस्मात् कारणात् 'जिते' जितो लौल्यभावो लोलता शाख्येति शाममेवेति(ठयती
| ति वा) शठा, न धर्मचरणोधमवान्, कोऽभिप्रायः?, यद्यसौ ते मनुष्यके कामभोगेण भुजतो ण तेहिं देव माणुस च जिव्वंतो, णीओ वकंतो इत्यर्थः, 'ततो जिए सई होई ॥१९५-२८०॥ सिलोगो, तत इति दुर्गतिं गतः, कुत्सिता गतिः दुर्गतिः, इत्थं तस्सवि ततः 'दुल्लहा तस्स उम्मज्जा' उम्मज्जणं उम्मज्जा, उम्मज्जायति, 'अद्धा' कालः 'सुचिरादवि' यदुक्तं सुचिरकालादपि 'एवं जिय सपेहाए'।१९६-२८०॥सिलोगो, एवमनेन, को जितः,पालः, कथं जितो, जेण माणुस्सपि णासादित, सम्यक् । समीक्ष्यते यया समीक्षा तया 'तुलिया वालं च पंडियं' तुलयित्वा तु तुलिया बालत्वं च पण्डितचं च, कुतो', पालो विसीयति, चशब्दात् जो य ण जितो, ण चा च्युतलाभक इति, स्यादेतत्-यथा जितस्य नरकतियग्यौनिघूपपत्रस्य दुर्लभा तस्स उम्मज्जा, एवं जो ण जितो ण य लद्धलाभो, जो य लद्धलाभो संसारी, तयोः कुत्र गतिः, उच्यते-यस्तावन्न जितो न च लब्धवान् सम पुनरपि मानुष्यमासादयति, ततोऽपदिश्यते 'मूलिय ते पविस्संति' जहा ते मूलप्पवेसा पुणरवि वाणिजाय भवन्ति, एवं जे|
॥१६॥ ट्रा संसारिणो पुणरवि माणुसत्तणं पाति ते मूल मेव पविसंति, ते मनुष्य क्षेत्रजात्यादिविशुद्ध, पुनरपि धर्मचरणयोग्या भवन्तीत्यतः
दीप अनुक्रम [१७९२०८]
CA
[177]