________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [७], मूलं [१...] / गाथा ||१७८-२०७/१६१-२०८||, नियुक्ति : [२४५...२४८/२४४-२४९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||१७८२०७||
श्रीउत्तरा
उयसयसहस्साणि से एगे पउतंगे, एवं तवं, 'अणेगाई' वि असंखेज्जाई, ताई जाई 'पपणवतो' प्रज्ञा अस्यास्तीति प्रज्ञा- वणिम्
वान् अतस्तस्य ज्ञानवता, स्थीयत इति स्थितिः, 'जाई जीयंति दुम्मेहा' इमेहि अप्पकालिएहिं जीयंति 'दुम्मेह' त्ति दुम्युद्धि-II दृष्टान्तः ७ और-1 गा 'ऊणे चाससयाउए' हीणवाससयाउए, भगवता वरिससताउएसु मणुएस धम्मो पणीतो इत्यतः ऊणे वाससयाउए, भणितो || श्रीया ।
कागिणी अश्वदिडतो य । इदाणि चवहारदिढतो, तप्पसिद्धिनिमित्तं मण्णति-'जहा य तिपिण वणिया॥१९१-२७९॥सिलोगो, ॥१६॥
जहा एगस्स पणियगस्स तिणि पुत्ता, तेण तेसिं सहस्सं सहस्सं दिनं काहावणाण, भणिया य-एएण वबहरिऊण एत्तिएण। कालेण एज्जाह, ते तं मूलं घेसूण णिग्गया सणगरातो, पिथप्पिथेसु पट्टणेसु ठिया, तत्थेगो भोयणच्छायणवज्ज जूयमज्जमं-1 सवेसावसणविरहितो वीहीए वबहरमाणो विपुललाभसमनितो जातो, चितितो पुण मूलमविद्दवंतो(जहा)लाभगं भोयणच्छायणमल्ला|संकारादिसु उवभुंजति, ण य अच्चादरेण ववहरति, ततितो न किंचि संववहरति, केवलं जूयमज्जमंसवेसगंधमनतंबोलसरीरोपकार-14 पाकिया अप्पेणेव कालेण तं दवं णिपियंति,जहावाहिकालस्स सपुरमागया,तस्थ जो छिन्नमृलो सो सम्बस्स असामी जातो, पेसए।
| उपचरिज्जति, वितितो घरवावारे णिउत्तो भत्तपाणसंतुट्ठो, ण दायब्वभोगव्वेसु ववसायति,ततिओ सम्बस्स घरबित्थरस्स सामीकतो, लाकेई पुण कहंति-तिमि बाणियगा पत्तेयं २ ववहरति, तत्थेगो छिन्नमूलो पेसत्तमुवगतो, केण वा संयवहारं करेउ?, अच्छिन्नमृलो पुणरवि वाणिज्जाए भवति, इयरो बंधुसहितो मोदए, एस दिलुतो, अयमत्थोवण्णतो-'यवहारे उधमा एसा, एवं धम्मे विजाणह'
६ ॥१६॥ (१९२-२७९) एवामेव-तिमि संसारिणो सत्ता माणुस्सेसु आयाता, तत्थेगो मद्दवज्जवादिगुणसंपन्नो मज्झिमारंभपरिग्गहजुत्तो कालं काऊण काहावणसहस्समूलत्थाणीयं तमेव माणुसचं पडिलहति, वितितो पुण सम्म ईसणचरित्तगुणसुपरिराणि)द्वितो सरागसंजमेण
CAL-.
दीप अनुक्रम [१७९२०८]
A
[176]