________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [७], मूलं [१...] / गाथा ||१७८-२०७/१६१-२०८||, नियुक्ति : [२४५...२४८/२४४-२४९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
[१]
७ और-14
गाथा ||१७८२०७||
श्रीउत्तरा०४ करेंतेण सहस्सं काहावणाण अजियं, सो य तं गहाय सत्येण समं सगिह पस्थितो, तेण भवणिमित्तं रूवगो कागिणीहि भिनो । चूर्णी तो दिणे दिणे कागिणीए भुंजति, तस्स य अवसेसा एगा कागणी, सा विस्सरिया, सत्थे पहाविए सो चिंतेति-मा मे रूवगोर
दृष्टान्तः
आन७ आर- मिदियव्यो होहित्ति उलगं एगस्थ गोयेउं कागिणीणिमित्तं णियत्तो, सावि कागिणी अनेण हडा, सोऽपि पउलतो अण्णेणते। श्रीया
दृष्टान्तः दिट्ठो ठविज्जतो, सोऽवि तं घेत्तूण गट्ठो, पच्छा सो घरं गतो सोयति, एस दिढतो, 'अपत्थं अंबगं भुचा' अह कस्सइ रनो ॥१६॥ला अंबाजिण्णण विनाया जाया, सा तस्स वेज्जेहिं महता जत्तेण तिगिच्छिया, भणितो य-जइ पुणो अंबाणि खाहिसि तो विण
Pस्ससि, तस्स य अतीव पियाणि अंपयाणि, तेण सदेसे सम्बे अंबा उच्छादिया, अण्णया अस्सवाहणियाए णिग्गतो, सह अम-14
चेण अस्सेण अवहरिओ, अस्सो दूरं गतूण परिस्संतो ठितो. एगमि वणसंडे चूयच्छायाए अमोण वारिज्जमाणोऽवि णिविट्ठो,। तस्स य हेट्ठा अंबाणि पडियाणि, सो ताणि परामुसति, पच्छा अग्घाति, पच्छा चक्खिउँ णिच् हति, अमच्चो वारेइ, पच्छा
भक्खेउं मतो । भणितं दिटुंत दुर्ग, कागिणीदिद्रुतोवसंथारप्पसिद्धीए भण्णति-एवं माणुस्सगा कामा' ॥१८९-२७७|| सिलोगो, ४ जणाम कोई मणुस्सकामा दिग्बकामाण अतिए करेज्जा, अन्तिकं समीपमित्यर्थः, ततो ते कागिणीओऽवि अप्पतरा होज्जा।।
जहा कामा तहा आयुपि हो(जो)ज्जा, अनुवर्तमान एव श्लोका, एवं माणुस्सयं आयुं दिव्बमाउस्स यंतिए, दिव्या पुण 'सहस्स| गुणिता भुज्जो' ति, ण केवलं सहस्सगुणा, अर्णतगुणा वा दिव्या कामा, दिव्यं चायुः, बंधाणुलोमयाओ आउंकामा य । दिब्धिया ।। स्यात्-कथमायुते जीच्यते', उच्यते-'अणेगवासा नउत्ता' ॥१९०-२७८।। सिलोगो, न एगमनेक, वर्षतीति वर्षः,18॥१६२॥ उतं णाम चउरासीतिसयसहस्साणि (पुवाणि ) से एगे णउतंगे, चउरासीतिण उतंगसतसहस्साणि से एगे णउते, चउरासीति-
दीप अनुक्रम [१७९२०८]
[175]