________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [७], मूलं [१...] / गाथा ||१७८-२०७/१६१-२०८||, नियुक्ति : [२४५...२४८/२४४-२४९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
नरकहेतवः
श्रीउत्तरा
चूर्णी ७और
-in-
14
सूत्रांक [१] गाथा ||१७८२०७||
श्रीया
॥१६॥
सिलोगो, आसणं उवविसणपीढगादि, शय्यते तस्मिन्निति शयनं-पश्चकादि, जाणं-सगडहस्थिमस्सादि, दित्त-हिरण्णसुवण्णादि, तत्र गृद्धाः तदुत्पादयन्तः संरक्षमाणाश्च 'कामाई भुजित्ता' कामा-इस्थिविसया, एगग्गहणे तज्जातीयानां ग्रहणमितिकत्वा सेसिदियविसयावि महता, तै जित्वा दुस्साहणं धणं हिच्चा' साहर्ड णाम उपार्जितं, दुई साहर्ड दुस्साहडं, परेसिं| परेसिं उवरोध काऊणंति भणितं होति, दुक्खेण वा साहडं दुस्साहडं, सीतवातादिकिलेसेहिं उवचितंति, अथवा कताकतं देत-| | व्बमदेतव्वं खेत्थखलावत्थं दुस्साहडं, दुस्सारवितंति भणितं होति, 'बहुं संचिणिया रय' रीयत इति रजा, सो अविहो कम्मरयो। 'ततो कम्मगुरू जंतू ।। १८६.२७५ ॥ सिलोगो, 'तत' इत्यानन्तर्येण क्रियत इति कर्म, गृणातीति गीर्यते वा गुरूः, 'जंतु' ति जीवस्याख्या, प्रत्युत्पन्ने सुखे रज्जते रलयोरैक्यमितिकृत्वा 'पच्चुप्पण्णपराय(लज्ज)णे'अएब्व आगयाएसे' अज-1 | तीत्यजः, अजेन तुल्यः अयव्य, जहा सो आयबद्धो मारेज्जिउकामो सोयति, एवं सोवि मारणंतियवेदणाभिभूतो परलोगभृतो । | सोयति, एकाधिकारे प्रकृते अयमनेकादेशः। ततो आयुपरिक्खीणे (बले) खीणे ॥१८७-२७६|| सिलोगो, एति याति वा, 14 | आयुषि परिक्षीणे चुचा इतो, कुतभुतो, देहात विविधम्-अनेकप्रकारं हिंसकाः विहिंसकाः 'आसुरियं दिसं बाला' नास्य सूरो विज्जति, आसुरियं वा नारका, जेसिं चक्खिदियअभाव सूरो उद्योतो पत्थि, जहा एगेंदियाणं दिसा भावदिसा खेत|दिसावि घेप्पति, असात्यसुर:, असुराणामियं आसुरीयं, अधोगतिरित्यर्थः, अवसा णाम कम्मवसगा 'तम' मिति अन्धकार, स तत्थ नरकगतिं गतो बहुं दुक्खमणुभवन्तो परितप्पति ॥ दिईतो- 'जहा कागिणीए हेडं' ॥१८८-२७७ सिलोगो, येन प्रकारेण यथा, कागिणी णाम रूवगस्स असीतिमो भागो, वीसोवगस्स चतुभागो, अत्रोदाहरणम्-एगो दमगो, तेण वित्ति
HOC-04
दीप अनुक्रम [१७९२०८
[174]