________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [७], मूलं [१...] / गाथा ||१७८-२०७/१६१-२०८||, नियुक्ति : [२४५...२४८/२४४-२४९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
श्रीउत्तरा
नरकहेतवः
चूर्णी ला
प्रत सूत्रांक [१] गाथा ||१७८२०७||
७ और
भ्रीया०४
ब
॥१६॥
समाहितमिति सम्पगीक्षितः, 'एवं वाले ' एवमवधारणे, एवमुपमाने, द्वाभ्यामाकलितो बाला, अधम्मो इट्ठो जस्स स भवति
अधम्मिट्ठो, 'ईहति' ईहते नाम चेष्टते, नरकः उक्तार्थः, आयुष्कमुक्ताः , नरकेषु आयुपं कुत्सितं नरकायुष्क, अत्राह-16 * यथाऽसौ मांसबंहितात्मा आएस परिकखति एवमसौ बालः केन हितात्मा नरकायुः कंखतिी, उच्यते, 'हिंसे वाले मुसाबाई
॥१८२-२७५ ।। सिलोगो, हिंसयाति हिंसा, द्वाभ्यामाकलितो बाला, रागद्वेषाभ्यामित्यर्थः, मृपा वदतीति मुसावादी, अत्ती प्राणानिति अद्धा, विविधो लोक २, अद्धानंमि विलोकं करोतीति अद्धानंमि विलोकः, पन्थमोष इत्यर्थः 'अण्णदत्तहरे तेणे' | अम्नेसि दत्तं हरतीति अन्नदत्तहरः, अहवा अमेसि दत्तं तं हरति, स्तेन स्त्यायत इति स्तेना, मायास्यास्तीति मायी, कस्य हरामि किन्नु हरामीति वा, किन्तुहरः, शठः कैतवो, पंचास्य(सुवि प्पमत्तो, 'इत्थीविसयगिद्धे य' ॥१८३-२७५।। सिलोगो,
इत्थीणं विसया इस्थिबिसया, इस्थिविसयभोग इत्यर्थः, इत्थीविसयगिद्धे, अथवा स्त्रीषु विषयेषु गृद्धः, गृध्यते स्म गृद्धः, *महतो आरंभो परिग्गहो य जस्स (स) भवति 'महारंभपरिग्गहे' 'भुजमाणे सुरं मंसं' मन्यते तत् मन्यते वा तं मन्यते वा सा
भक्षयिता तेनोपभुक्तेन बलिनमारमानं मांस, परिहितः-परिवृढः, तेन मांसेन परिहिताः, परे य दमयतीति परंदमो, 'अयककरभोई य' ।। १८४ ।। सिलोगो, अजतीत्यजः, ककरं नाम महुरं दंतुरं मांस, अजा इव कक्करभोजनशीला अयकक्करभोई, तुंदिलमस्य जातं तुन्दिलः, चितं यस्य लोहित चियलोहितः, स तैरेव हिंसादिभिराश्रववृत्तः, मांसभक्षीयता आयुगं नरए कंखे, एति याति वाऽऽयुः, आनीयते तस्मिन्नरकं, कांक्षतीव कांक्षते, का तर्हि भावना, नासी नरकस्याद्विजते येन नरकसंवर्तनीयानि कर्माण्यारभते, स एव दृष्टान्तः, जहाएसं व एलए ॥ अनेहिवि पगारेहिं निरयाउयंक खति-'आसणं सयणं जाणं ॥१८५-२७५।।
दीप अनुक्रम [१७९२०८]
॥१६॥
[173]