________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [७], मूलं [१...] / गाथा ||१७८-२०७/१६१-२०८||, नियुक्ति : [२४५...२४८/२४४-२४९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
उरभ्रदृष्टान्ता
सूत्रांक [१] गाथा ||१७८२०७||
श्रीया
श्रीउत्तरामण्णति-पुत्त ! 'आउरचिनाई एयाई ॥२४९-२७३॥ गाथा, जहा आउरो मरिउकामो ज मग्गति पत्थं वा अपत्थं वा तं,
चूणौँ दिज्जति से, एवं सो पंदितो मारिज्जिहिति जदा तदा पच्छिहिसि, उक्तो दृष्टान्तः। प्रकृतमुपदिष्यते- 'तओ से पुढे परि७ और-14 विदे॥१७९-२७४ा सिलोगो, 'तत' इति ततो जवसौदनप्रदानात पुष्यते वा पुष्टः परिवृहितः परिवृढः, मियतेऽनेनेति मेदः।
| उदीर्णान्तः उदीयते वा उदरं पीणिए' विपुलदेहे, प्रीणीतः तप्पित इत्यर्थः, विपुलदेहे नाम मांसोपचितः, 'आएसं| ॥१५॥
| परिकखए । कर्मवत् कर्मकर्तेतिकृत्वाऽपदिश्यते-मांसोपचयादसौ स्वयमेव मेदसा स्फुटन्निव आएस परिकखए, कथं सो आगच्छेदिति, उत्सवादिवो, यत्रायमुपयुज्येत, अथवा परिकंखति, 'जाव न एजति आएसो' ।।१८०-२७४|| सिलोगो, याव
परिमाणावधारणयोः, कह दुही जवसोदनेऽपि दीयमाने ?, उच्यते, वधस्य वध्यमाने इष्टाहारे वा वध्यालंकारेण वालीक्रयमाणस्स लाकिमिव सुखं, एवमसौ जबसोदगादिसुखेऽपि सति दुःखमानेचा, 'अह पत्तंमि आएसे' अथेत्ययं निपात आनन्तर्ये, | श्रिताः तस्मिन् प्राणा इति शिराः, ततो सो वच्छगो तं नंदियगं पाहुणगेसु आगएसु वधिज्जमाणं दर्छ तिसितोवि भएणं माऊए ।
थणं णामिलसति, ताए भण्णति-किं पुत्त ! भयभीतोऽसि', हेण पण्डयपि म ण पियसि, तेण भण्णइ-अम्म! कत्तो मे 8 |पज्ज थणाभिलापो', गणु सो वच्छतो णीदतो अज्ज केहिवि पाडणएहिं आगएहिं ममं अग्गतो विणिग्गयजीहो विलोलनयणो | | विस्सरं रसंतो अत्ताणो असरणो विणिहतोत्ति तब्भयातो कतो मे पाउमिच्छा, ततो ताए भण्णति-पुत्ता। णणु तदा
चेर ते कहिय, जहा आउरचिण्णाई एयाई, एस तेसिं विवागो अणुपचो । एस दिईतो 'जहा खलु से ओरम्भे ॥१८१-२७४।। | सिलोगो, यथा येन प्रकारेण, खल विशेषणे, स एव विशिष्यत इति स इति प्रागुक्ता, उरसा भ्राम्यति विभर्ति वा तमिति उरभ्रः,
t%A4% A4%
AF
दीप अनुक्रम [१७९२०८]
-EALEARN
॥१५९॥
+
[172]