________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [७], मूलं [१...] / गाथा ||१७८-२०७/१६१-२०८||, नियुक्ति : [२४५...२४८/२४४-२४९], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
%E%E
चूर्णी ।
उरभ्ररवान्तः
सूत्रांक [१] गाथा ||१७८२०७||
श्रीउत्तराजीवा 'आरंभे ति मंसरसगिद्धा, उरम्भमच्छमहिसादयो, तेसि दोग्गतिगमणपञ्चवाया भवंति, इत्यत ' उवमा कया उरन्मे,
| उरम्भिज्जस्स णिज्जुत्ती' णामणिप्फण्णो गतो ॥ जाव सुत्ताणुगमे सुत्तं उच्चारेयब, तं च इमं 'जहाऽऽएसं समुहिस्स' ७ और- 1
॥१७८ मू.७३॥ सिलोगो, येन प्रकारेण यथा, आएसं जाणतित्ति आइसो, आवेसो वा, आविशति वा वेश्मनि, तत्र आविशति श्रीया
वा गत्वा इत्याएसा, शोभनं गतं संगतं तं वा उद्देश्य समुद्देश्य, कथमुद्देश्य, आएसा अम्परहितो यथा आगमिष्यति, अमुगो ॥१५८ वा, तदा एवं मारेत्ता तेण सह भक्खिस्सामि, उच्छवदिने वा 'कोयि' ति कश्चित् , क्रूरकर्मा पापः, 'पोसेज्जा' 'पुष पुष्टी'
एति एत्याकारितो एत्येलका, कथं पोसयति ओयणं जबसे देति' उतचि उदत्ति वा तमिति ओदनं ददाति, जवसो मुग्ग-1 मासादि, यानि चान्यानि तद्योग्यानि विसयणामादि, जो जस्स विसाति स तस्स विसयो भवति, यथा राज्ञो विषयः, एवं यद्यस्य विषयो भवति, लोकेऽपि वक्तारो भवन्ति सो यात्मगृहे राजा, अंगति तस्मिमिति अंगनं, गृहांगनमित्यर्थः, अथवा | विषया रसादयः तान् गणयन् प्रीणितोऽस्य मांसेन विषयान् भोक्ष्यामीति, अथवा विषयान् इति, धर्म परलोकभयं वा, एत्थ कप्पितं उदाहरणं- एगो ऊरणगो पाहुणयनिमित्तं पोसिज्जति, सो पीणियसरीरो सुण्हातो हलिद्दादिकयंगरागो कयकण्णचूलतो, कुमारगा य तं नाणाविहेहिं कीलाबिसेसेहिं कीलाति, तं च वच्छगो एवं लालिज्जमाणं दहण माऊए हेण य| गोवियं दोहएण य तयणुकंपाए मुकमवि खीर ण पिवति रोसेणं, ताए पुच्छिो भणति- अम्मो! एस पीदयगो सव्वेहिं| एएहिं अम्ह सामिसालेहिं इडेहिं जबसजोगासणेहिं तदुवओगेहिं च अलंकारविसेसेहिं अलंकारितो पुत्त इव परिपालिज्जति, अहं तु मंदभग्गो सुफाणि तणाणि काहेवि लभामि, ताणिीव ण पज्जत्तगाणि, एवं पाणियंपि, ण य में कोवि लालेति, ताए
दीप अनुक्रम [१७९२०८]
RESEARCCikck
॥१५८॥
[171]