________________
आगम
(४३)
प्रत
सूत्रांक
[8]
गाथा
||१६०
१७७||
दीप
अनुक्रम
[१६१
૨૭૮]
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [६], मूलं [१...] / गाथा ||१६०-१७७/१६१-१७८||, निर्युक्तिः [२३६...२४३ / २३६- २४३], भाष्य गाथा: पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र-४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा० चूण ७ और
श्रीया०
॥१५७॥
ना इक्ष्वाकुवंशे भवा वैशालिया, 'वैशाली जननी यस्य विशालं कुलमेव च । विशालं प्रवचनं वा तेन वैशालिको जिनः ॥ १ ॥ ' विवाहिते ' व्याख्याते, केचिदन्यथा पठन्ति 'एवं से उदाहू अरहा पासे पुरिसादाणीए भगवंते बेसालीए बुद्धे परिणिडवुडेत्ति बेमि ॥ अर्ह पूजायां, पूजामईतीत्यर्हः, पश्यतीति पाशः, पुरुषग्रहणं सत्यपि त्रिलिङ्गग्रहणसिद्धत्वे पुरुष एव तीर्थकरो भवति प्रायः, स न द्वयोर्लिङ्गयोः, आदातत्र्य आदानीयः पुरुषैर्वा आदानीयः, ज्ञानदर्शनचारित्रसर्वपराक्रमवृष्यादिगुणा अस्य इति विशालीयः, शेषमुक्तं, बुध अवबोधने, बुद्धवान् बुद्धः समन्तान्निर्वृत्तः, एवं जम्बोर्भगवान् आयुष्मान् सुधर्मा कथयति एवं से उदाहु जाव परिणिम्बुए इति बेमि । नयाञ्च पूर्ववत् । खुड्डगणियडिज्जं छट्टमायणं सम्मत्तम् ६ ।
>उक्ता अविद्या सविधान, ते तु अनिवृत्तात्मानो नोक्ताः क्रूरेषु कर्मसु प्रशस्य तद्विपाकं नापेक्ष्यते उरभ्रवत् इत्येषो क्रियते सम्बन्धः । तस्स चचारि अणुओगदारा, उदकमादी, ते परुवेऊण णामणिष्फण्णे उरब्भिज्जं, उरम्राज्जातं औरभ्रियं, उरअस्येदं औरश्रीर्य, सो उन्भो णामादि चतुर्विधो, दब्बे दुविहो- आगमतो णोआगमतो य, आगमओ जाणए अणुवउत्तो, गोआगमओ तिचिहो जाणगसरीरादि ३, तत्थ ' जाणगसरीर ' ॥ २४५२७१ ।। वतिरित्तो दव्योरभो तिविहो, तं०- एगभविओ बद्धाउओ अभिमुहणामगुलो, भावोरभो दुविधो-आगमतो णोआगमतो य, आगमतो जाणए उबउत्तो, णोआगमेत्यादि, णोआगमतो भावो रम्भे इमा गाहा- 'उरभाउणामगोयं ॥ २४६-२७१॥ गाथा कण्ठ्या, एतस्स इमा अत्थाऽधिकारगाथा 'ओरम्भे य' ।। २४७-२७१।। गाहा, ओरम्भे कागिणी अपए बबहारो सागरो, एते पंच दिता उरभिज्जे अज्झयणे वणिज्जंति । 'आर'ने रसगिद्धि' ।। २४८-२७२ ॥ गाहा, उरभारंभो कीस गते १, उच्यते, सोऽप्यासितो २ मारिज्जति, ण य तत्थोवायो कोऽवि, एवं असंजता
अध्ययनं -६ परिसमाप्तं
अत्र अध्ययन -७- "औरभीय" आरभ्यते
[170]
उपसंहारः
उरभ्र
निक्षेपाः
।। १५७१