________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [६], मूलं [१...] | गाथा ||१६०-१७७/१६१-१७८||, नियुक्ति : [२३६...२४३/२३६-२४३], भाष्य गाथा: पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||१६०
१७७||
श्रीउत्तुरा०निव्वत्तियं पासुगं कियं जखीरादि फासुगं,तंपिण)अत्तद्वाए, दृढपुसलि(१) न घा,तदपि देण्णं, भक्षयेत् खादियमेव, स्वादिममास्वादयेत् साधिचूर्णी ला 15 अशनमश्नीयात, पानकं पियेत, बन्धानुलोमात्तु भक्षयेत्, तं तु भुक्तशेषमभुक्तशेष था-'सन्निधिं च न कुब्धिला' ॥१७५-२६९॥ |
वर्जन सिलोगो, सन्निधानं संनिधिःन प्रतिषेधे, अपातीत्यणुः, मीयत इति मात्रा-तिलतुसभागमित्तपि 'लेवमायाय संजए' कोऽर्थः,
| लेवेपि ण संवसावे पत्ते वत्थे वा, किमंग पुण असणादिअट्ठा, अतिप्रसक्तलक्षणनिवृत्तये मा भूतदुपकरणमपि न संवास्यति, ॥१५६॥13 | तेन तदुपकरणं यत्र गच्छति तत्र तत्र 'पक्खीपत्तं समादाय' पक्षी पत्रसंभारंबा पतत्यनेनेति पत्रं पिच्छमित्यर्थः, विभाति तमिति
भारः तत्तुल्यो,यथाऽसौ पक्षी तं पत्रभार समादाय गच्छति एवमुपकरणं भिक्षुरादाय मिरवेक्खी परिव्वए, नास्याकाङ्क्षा विद्यत इति निरखकाझी, उक्तं पूर्वकर्मक्षयार्थ शरीरं धारयेत्, तद्धारणोपायः, तद्यथा-आहार उपकरणं,तदपि-'एसणासमिओ लज्जूक ॥१७६-२७०।। सिलोगो, एसणासमिओ, लज्जू नाम लजावान् , लज्जुप्पमाण उक्तार्थः, 'अणियतवासी अनियतः केवलं मास, न एसणासमित एव जाव इंदियादिपमादा परिवज्जए येनोपदिश्यते-'अप्पमत्तो पमत्तेहिं इंदियादिपमत्तेसु गिहत्थेसु, पिंडस्स | पिंडयोः पिण्डानां वा पात:२ अतस्तं पिंडवातं 'गवेषयेत्' मार्गदित्यर्थः, एवं से उयाहु ॥१७७-२७०|| सिलोगो, एव-15 मर्थावधारणे, 'स' इति भगवान् तीर्थकरः, उदाहुरिति उदाहृतवान्, 'अणुत्तरनाणी' ति केवलणाणी, नातो उत्तरोत्तर अण्णं गाणं अस्थिति अणुचरणाणी, 'अणुत्तरदंसी' केवलदेसित्ति, अणुत्तरणाणदंसणधरो जाव से उदाहृतवान्, स्याद् बुद्धिःकोऽसौ ?, उच्यते, 'अरहा णायपुत्ते' अर्हतीत्यर्हन, नास्य रहस्यं विद्यते, णातकुलप्पभू(सू ते सिद्धत्थखत्तियपुत्ते, भगवान् ॥१५६।। | भगोऽस्यास्तीति भगवान् , ऐश्वर्यादि, 'वेसालीए 'ति, गुणा अस्य विशाला इति वैशालीयः, विशालं शासनं वा, विशाले!
दीप अनुक्रम [१६११७८]
[169