________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [६], मूलं [१...] / गाथा ||१६०-१७७/१६१-१७८||, नियुक्ति : [२३६...२४३/२३६-२४३], भाष्य गाथा: पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||१६०१७७||
६ क्षुल्लक
श्रीउत्तरा०वा दीर्घः, अधति प्राणीनिति अध्वा, दीर्घमध्वानं नाम संसार एव, न तत्रावस्थानमस्ति, अथवा जन्नं जायमानस्स चा कुतोऽव-दिक्स्वरूप
चूणा स्थानमित्यतो वा दीर्घः, उक्तं च-"अपना दीर्घमध्वानमनादिकमनन्तक । स तु कर्मभिरापना, हिंसादेरुपचीयते ॥ १॥ तेषा निग्रंथीया
स नरकादिषु विपाकः स चेदप्रियः तम्हा सबदिसं पस्स"तस्मादि' ति तस्मात् संसारभवा(या)त् सर्व उक्तार्थ, दृश्यते अनेनेति |
दिक,सा दिसा सत्सविधा-नामदिसा ठवणादिसा दब खत्त कालदिसा सम्ब(ताव)खत्तदिसा भाव[खेत्त]दिसा पण्णवगदिसा,णामदिसा ॥१५४॥ जहा अनतरा दिसाकुमारी, ठवणादिसा अक्खनिक्खेवादिसु दिसाविभागो ठवितो, स तु सउणरूतपरूवणादिसु ठाविज्जति, [1
| दवदिसासु सव्वपदेसयं वत्तं तेरससु चेव पदेसेसु ओगाढं, एवं दससम्बदिसागं जहण्णगं दव्वं, खेत्तदिसा अद्रुपदेसियो रुयगो, |जतो इंदाइयाओ दस दिसाओ पबत्तंति, तावखेचदिसा जस्स जओ आदिच्चो उएइ सा पुष्वा, जतो अस्थमेति सा अबरा, दाहिणपासे दक्षिणा, वामओ उत्तरा, पनवगदिसा जचोहुनो पण्णवगो ठाति सा तस्स पुब्बा, दाहिणेण सा दाहिणा, पच्छतो अबरा, वामओ उत्तरा, एयासिं च अंतरेणं अनाओ चत्तारि अणुदिसाओ भाणियवाओ, एतासिं चेवऽढण्ह अंतराओ अट्ठ दिसाओ,*
एताओ सोलस सरीरउस्सयबाहुल्लाओ सयाओ तिरियदिसाओ, पादतलहेडा अधोदिसा, सीसस्स उपरि उड्डा, एता अट्ठारसबि 31 लापण्ण बगदिसाओ भवंति, भावदिसा अट्ठारसविधा, तंजहा-पुढविकाइओ आउकाओ तेउकाओ. वाऊ४अग्गवीया मृलवीया पोरचीया
खंध या८ बेईदिया तेइंदिया चउरिंदिया पंचेंदिया तिरिक्खजोणिया१२सम्मुच्छिममणुस्सा कम्मभूमा अकम्मभूमगाई अंतरदीवया१६ ४. देवा नारगा१८,दिश्यते अनयेति दिसा,सा तस्य भाविनोभावस्तेन प्रकारेणोपदिश्यते तद्यथा-पृथिवीकायिको वा एवं यावद् देवो नारको ४ ॥१५४||
वा,पूर्व पश्यत इति पस्स, मा समारभस्य,अत एव दृष्टाऽसौ दिग्भवति, यतो न सम्म आरभ्यते असमारभमाना, अप्पमत्तो परिब्वए'
FEACKERASAN
दीप अनुक्रम
[१६१
१७८]
[167]