________________
आगम
(४३)
प्रत
सूत्रांक
[8]
गाथा
||१६०
१७७||
दीप
अनुक्रम
[१६१
૨૭૮]
भाग-7 “उत्तराध्ययन"- मूलसूत्र - ४ (निर्युक्तिः: + चूर्णि:)
अध्ययनं [६], मूलं [१...] / गाथा ||१६०-१७७/१६१-१७८||, निर्युक्तिः [२३६...२४३ / २३६- २४३], भाष्य गाथा: पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र [०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा०
चु ६ - निग्रंथीयं
॥१५३॥
कुर्वन्ति, कथं, अहिंसामुक्त्वा पुनः पाकेषु स्नानादि विहारादभव (दिकेषु) (दिमिषेण) प्रवर्त्तन्ते, एवं तो- 'भणता अकरिंता य०' ।। १६९-२६७।। सिलोगो, मोक्षं प्रतिजानन्तीति मोक्षप्रतिज्ञावन्तो, पुण 'वाया वीरियमेत्तेणं ' वतीति वाक्, एवं वीरियं, मात्रग्रहणं केवलं ब्रुवन्ते, न कुर्वन्ति, आश्वसति कश्चित्तं समायासेति, तंजहा वयं जानका इति सम्यगाश्वासयन्ति यथाऽऽत्मानं तथा परमपि, स्याद् बुद्धि:- कथं भयंता अकरिता य बध्यते, ननु ते ज्ञानेनैव तार्थन्ते !, उच्यते- 'न चित्ता तायए भासा ०' ॥ १७०-२६७ ॥ सिलोगो, चित्रानाम धातूपसर्गसन्धितद्धितकालप्रत्ययप्रकृतिलोपापगमविशुद्धया, 'कओ' कस्मात् कारणात् ? उच्यते, विद्यानुशासनात्, विद्याहितमनुशासनाय तमेव, तत्पूर्विका तु क्रिया मोक्षाय उच्यते, यथा गदपरिज्ञानं ते पुनः चित्रवाग्विशारदाः यतो 'विसन्ना पावकम्मे हिं' ते न मोक्षाय (इति) वाक्यशेषः, विविधं सन्ना विसन्ना, पापान्येतत् कृत्यानि पावकिचाई, पाचं वा हिंसादीनि तेसु सन्ना, न तानि शक्नुवन्तो कर्त्तुं 'बाला पंडियमाणिणो' स्याद् बुद्धि:- केनोच्यते ?, स्पष्टरूक्ष्यं हि दुक्खं कर्तुम्, अविशिष्टमुच्यते- "जे केई सरीरे सत्ता" ।। १७१-२६८ ॥ सिलोगो, ये इत्यनिर्दिष्टस्य निर्देशः, शीर्यत इति शरीरं तस्मिन् सक्तिः, वृणोति वृणीते वर्णयन्ति वा तमिति वर्णः, रूप्यत इति रूपं, संसर्चिः धावते वा सर्वावस्थं सर्वतो, मणसा वयसा चेव, मणसा तावत्कथं रूपवन्तः स्याम इत्येवं चिंतयन्ति, बायाए भिपजोऽनुपानक्रियां पृच्छति, 'सव्वे ते दुक्खसंभवा' नाम दुक्खं पश्यंते, एवमाद्या अन्याऽप्यविद्या संसारायैव तेनाविद्यासंतानविद्यायता संसारोच्छेदाय प्रवर्तितव्यं स चात्मा संसारी मुक्तौ चा तत्र योऽसौ संसारी सहि सति (अ) विद्याविगमे भिक्षुत्वमासाद्य - 'आवण्णा दीहमद्धाणं०' ।।१७२-२६८ ।। सिलोगो, | अथवा उक्ता अविद्या, तद्विपक्षभूता विद्या, स च विद्यावान्'आवण्णा दीह मद्वाणे (१७२०२६८) आपन्नवान् आपन्नः, अणादि, दीर्घते
[166]
ज्ञानक्रियेकान्तनिरासः
॥१५३॥