________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [६], मूलं [१...] / गाथा ||१६०-१७७/१६१-१७८||, नियुक्ति : [२३६...२४३/२३६-२४३], भाष्य गाथा: पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||१६०१७७||
श्रीउत्तराभवयोवा यत्करोति प्राणिनां ततो वैरं भवति, इह च कलहादि परत्र च येन संसारननुपरीति तस्मादुपरतः॥ उक्तं प्राणातिपात- ज्ञानक्रिय
कान्तचूणा वरमणं, परिग्रहवेरमणं प्रतिसाधयति-'आदाण णरयं दिस्स' ।। १६७२६६ ॥ सिलोगो, आदियत इत्यादान, नरक उक्तार्थः,16
निरासः निग्रंथाय
कारण कारणो(यो)पचारात्, आदानाद्धि नरको जायत इत्यतः आदानमेव नरका, उक्तं हि विषं विपकालं संचर्यादि, विषं व्याधि
रूपेक्षितः ॥१॥ (विषं कुपठिता विद्या, विषं व्याधिस्पेक्षितः । विषं गोष्ठी दरिद्रस्य, वृद्धस्य तरुणी विषम् ॥ १॥) तृणढि ॥१५२। कृण्वन्ति वा तृणं, तृणमात्रमपि नाददीत, प्रति ( अपि) ग्रहणं अप्रतिसक्तलक्षणं, निवृत्तये तु धर्मसाधणादिग्रहणार्थमपदिश्यतेIT'दोगुंछी अप्पणो पाते ' दुगुंछा- संजमो, किं दुगुंछति !, असंजर्म, पाति जीवानात्मानं वा तेनेति पात्रं, आत्मीयपात्र का ग्रहणात् मा भूत्कश्चित्परपात्रे गृहीत्वा भक्षयति तेन पात्रग्रहण, ण सो परिग्गह इति, जिनकल्पिकं वा प्रतीत्य पठ्यते-अप्पणो पाणिपाते दिन्नं भुजेज्ज भोयणं ' एवं मुसावादअदचादानमेहुणाणिवि ।। अत्राह- उक्तं प्रागविद्या, नतु तद्विधानानि उपदि
नि, तदुच्यते-'इहमेगे उ मन्नंति' ॥ १६८-२६६ ।। सिलोगो, अपरः कल्पः अविद्या हित्वा विद्यार्विका निवृत्तिः कार्या, सा चोक्ता, 'अम्भत्थं सव्या सवं' एतच्छ्रत्वा चरणादिपरः, ' इहमेगे उ मन्नंति' 'इहे ' ति इह मनुष्यलोके, एगेति सांख्यादयः, ते सम्वे 'अपचवाय पावर्ग' पासयति पातयति वा पापं, ते पुण ' आयरियं विदित्ता' आचरंति तमित्या-14 चारः, आचारे निविष्टमाचरित, आचरणीय वा तमित्याचारः, आचरणीयं वा विदिना सब्बदुक्खा विमुचड, नतु कृत्वा, तेषां हि ज्ञानादेव मोक्षः, प्रकृतिपुरुषान्तरं यथा वेत्ति तमित्येवं विदित्ता अकरिता, यतस्तेषां यमनियमात्मको धर्मः, तं अकरेन्ता, अपरः ।
॥१५२॥ | कल्प माह- ये नाम शान शीलमिच्छन्ति ते नाम मोक्षमाप्नुवन्ति, यथा शाक्यादयः, उच्यते, तेऽपि, केवलमेव वदन्ति, नतु ||
दीप अनुक्रम
RECENTER%EA%
[१६१
१७८]
[165]