________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [६], मूलं [९...] / गाथा ||१६०-१७७/१६१-१७८||, नियुक्ति: [२३६...२४३/२३६-२४३], भाष्य गाथा: पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता
प्रत
सत्यैषणा
सूत्रांक [१] गाथा ||१६०१७७||
CESSES
-
श्रीउत्तरा०विपरीततो अभिणिविहा । मिच्छादसणमिणमो बहुप्पयारं वियाणाहि ॥१॥ ते सव्वे एव मिच्छादिट्ठी दुक्खाणि संभूओपार्जीत,
चुणौँलणागार्जुनीयाः पठन्ति-ते सव्व बुक्खमज्जितालंपति बहुसो मूढा'तेहिं सारीरमाणसेहि दुक्खेहि लुपंति बहुसो नाम अणेगसो, ६ क्षुल्लक- बहहिं वा दुक्खपगारहिं वा, अहवा इह परत्र च मुह्यन्ते संमृढा, जहा समुद्दे वाणिया दुव्यायाहयजाणवत्ता दिसामूढा खणेण अतानिग्रंथीयाजलगयपव्ययमासाएऊण भिन्नपोया महावीतिकल्लोलेहि बुज्झमाणा कुम्मगमगराईहिं विलुप्पंति, एवं तेऽवि अविज्जा विलुप्पंति सादा बहुसो मूढा,सारीरमाणसेहि महादुक्खेहिं विलुप्पति बहुसो मृढा,तत्वातवअजाणगा,संसारंमि अर्णतए, अमन अन्तः नास्य। * अंतो विद्यत इति अनन्तः, भणितं च सूती जहा समुत्ता, ण णस्सती होइ ओवमा एसा । जीथो तहा ससुत्तो ण णस्सति गतोवि
संसारे ॥१॥'तम्हा समिक्ख मेधावी' ( समिक्ख पंडिए तम्हा ) ॥ १६१-२६४ ॥ सिळोगो, अज्ञानिनामेवंविधं विपाकं | लज्ञात्वा तस्मात् सम्यक ईक्ष्य मेराया धावतीति मेधावी 'पास'ति पास, जायत इति जाती, जातीनां पंथा जातिपंथाः, अतस्ते INIजातिपथा पहुं 'चुलसीति खलु लोए जोणीण पमुहसयसहस्साई। तम्भएण अप्पणा सच्चमेसेज्जा, अप्पणा णाम स्वयं, सच्चो
संजमो तं सच्चं अप्पणा एसेज्जा-मग्गेज्जा, अत्राह-सत्यमेवास्तु, आत्मग्रहणं न कर्त्तव्यं, न हि कवित्परार्थ किश्चित् करोति उच्यतेमा भूत् कस्यचित्परप्रत्ययात सत्यग्रहणं, तथा परो भयात् लोकरंजनार्थ पराभियोगाद्वा, आत्मग्रहणमित्यतः, स एगतो बा परिसा
गतो वा इत्युक्तं नागार्जुनीयानां अत्तट्ठा सच्चमेसज्जा'न पराथें यथा शाक्यानामन्यः करोति अन्यः प्रतिसंवेदयतीत्यत आचा-1 रिति(त्मार्थमिति),यः सांख्यानां वा प्रकृतिः करोति,स्यारिक सत्यं, मिति भएहिं कप्पए' मज्जंतो मेयंति वा तदिति मित्रं, मित्रस्येय
मैत्री, कल्पनाशब्दोऽप्यनेकार्थः, तद्यथा-'समायें वर्णानायां च, छेदणे करणे तथा। औपम्ये चाधिवासे च, कल्पशब्द विदुर्बुधाः॥१॥
दीप अनुक्रम
॥१४९॥
[१६१
१७८]
[162]