________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [६], मूलं [१...] / गाथा ||१६०-१७७/१६१-१७८|| नियुक्ति: [२३६...२४३/२३६-२४३], भाष्य गाथा: पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||१६०१७७||
Rec-
1
विद्यामंत्रितो घटा
5
श्रीउत्तरा सम्भवाः,कामं उभयथाप्यविरोधो दुःखानि सम्भवन्तीति,अयं समासः शालि(शक्ति)सम्भवात्परिगृह्यते,न तु ये दुःखाः संभूताशयत्वात,
चूणा अथवा अविद्या दुःखादेव संभूता, उक्तं हि 'नातः परतरं मन्ये, जगतो दुःखकारणम् । यथाऽज्ञानमहारोग, सर्वरोग-6 २ क्षुल्लक प्रणायकाशाएत्युदाहरण-एगो गोधो दोगच्चेण चइतो गेहाओ णिग्गतो, सव्वं पुहवि हिंडिऊण जाहेण किंचि लहति ताहे पुणरवि घर निग्रंथायर
जतो णियत्तो, जाव एगमि पाणबाडगसमीवे एगाय देवकुलियाए एगरातिं वासोवगतो, जाव पेच्छइ ताव देवउलियाओ एगो पाणो, ॥१४८॥ निग्गतो चित्तघडहत्थगतो, सो एगपासे ठातिऊणं तं चित्तघडं भणति-लहु घरं सज्जेहि, एवं जं जं सो भणति तं चिय घडोर
| करेइ, जाव सयणिज्जं, इत्थीहिं सद्धिं भोगे भुजति, जाव पहाए पडिसाहरति । तेण गोहेण सो दिट्ठो, पच्छा चिंतेइ-कि मज्झ
बहुएण भणि(मि)एण', एतं चेव ओलग्गामि, सो तेण ओलग्गिओ, आराहितो भणति-किं करेमित्ति, तेण भण्णति-तुम्ह पसाएण ट्र अहंपि एवं चेव भोगे झुंजामि, तेण भण्णति-किं विज्ज गेण्हसि ?, उताहु विज्जाएऽभिमंतियं घडं मेण्हसि , तेण विज्जासाहण| पुरच्चरणभीरूणा भोगतिसिएण य भण्णति-बिज्जाभिमंतियं घडयं देहि, तेण से विज्जाए अभिमंतिऊण घडो दिण्णो, सो तं!
गहाय गतो सगाम, तत्थ बंधूहि सहवासेहिंपि समं जहारुइयं भवणं विगुरुब्वियं, भोगे तेहिं सह झुंजतो अच्छति, कम्मता य से | सीदिउमारद्धा, गवादओ य असंगोविज्जमाणा प्रलयर्याभूताः, सो य कालंतरेण अतितोसएण तं घडं खधे काऊण एयस्स पभावेण | अहं बंधुमज्झे पमोयामि, आसवपीतो पणच्चितो, तस्स पमाएण सो घडो भग्गो, सो य विज्जाकओ उवभोगो णट्ठो, पच्छा ते
गामेयगा प्रलयीभूतविभवाः परपेसाईहिं दुक्खाणि अणुभवन्ति, जति पुण सा विज्जा गहिया होता ततो भग्गवि घडे पुणोऽपि ला करतो । एवं अविज्जा णरा दुक्खाणि सम्भूताःक्लिश्यन्ते, अविद्यादन(नरा) मिध्यादर्शनमित्यर्थः, तच्चेद-एते चेवऽनभिगता भावा|
दीप अनुक्रम
[१६१
१७८]
॥१४८॥
-
C
*-
[161]