________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [६], मूलं [१...] / गाथा ||१६०-१७७/१६१-१७८|| नियुक्ति: [२३६...२४३/२३६-२४३], भाष्य गाथा: पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सुत्रांक
भयसप्तकम्
[१] गाथा ||१६०१७७||
श्रीउत्तरा० कोहो अणंतविधोवि चउहा, एवं माणो माया लोभोऽवि, मायालोभी पेज,कोहो माणो य दोसो य,णस्थि ण णिच्चोण क्रुणइ कयं
चूणाण वेएति पत्थि णिवाणं । णस्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई ॥१शा इथवियाईओ तिविहो वेओ य होइ बोद्धव्यो ।। निग्रंथीया
। अरती य संजमंमी होइ रतीऽसंजमे यावि ॥ २ ॥ हासो उ विम्हयादिसु सोगो पुण माणसं भवे दुक्खं । भयगंथो सत्तविहो तत्थ
इमो होइ नायब्वो ॥३॥ इह परलोयादाणे आजीवऽसिलोय तहा अकम्हाणं। मरणभयं सत्तमयं विभासमेएसि वोच्छामि ॥ ४॥ ॥१४७॥ इहलोगभयं च इमं जं मणुयाईओ सरिसजाईओ। बीहेइ जंतु परजाइयाणं परलोयभयमेयं ।। ५ ।। आयाणऽत्थो भण्णति मा
हीरिज्जत्ति तस्स जं चीहे । आयाणभयं तं तू आजीवोमे ण जीवेऽहं ॥६॥ असिलोगभयं अयसो होति अकम्हाभयं तु अणिमित्तं ।।
मरियण्वस्स उभीए मरणभयं होइ एवं तु ॥ ॥ एसो सुत्तविगप्पो भयगंथो पनिओ समासेणं । अण्हाणमाइएहिं साधु तु| ४. दुगुंछति दुगुंछ।।८॥ति बाहिरग्रन्थे इमा गाहा-'खेत्तं वत्थु वत्थू।।२४२-२६शा गाहा, खत्तं दुविहं-केतु सेतुं च, सेतु अरहट्टादीणि
पज्जाई, केतुं वासेणं, बत्थु तिषिह-खातं उसितं खातोसितं, खातं भूमिघरं, ऊसितं पासादो, खातोसित भूमिघरोवरि पासादो, धणं || हिरण्णसुवण्णादीणि, धर्म सालिमादि, दोचि एतं संचयोति एक्कं भन्नति, सहवड्डियादि सही,णादिसंजोगोत्ति माइपिइससुरकुलसं. बंधो, जाणं रधादि, सयणं पल्लंकादि, आसण पीढकादि, दासीदासं एकं,कुवियं लोहोवक्खरमादिहि'सावज्जगंधमुक्का॥२४३॥ गाथा कण्ठ्या। गतो नामणिफण्णो जाच सुत्ताणुगमे सुत्त उच्चारेयव्य-'जावंतऽविज्जा'॥१६०२.२०२॥सिलोगो,यावत्परिमाणाव | धारणयोः, णाणति वा विज्जत्ति वा एगहुँ, न प्रतिषेध, विद्यत इति विद्या नैषां विद्या अस्तीति अविद्या, पिवति प्रीणाति चात्मानमिति पुरुषः पूर्णो वा सुखदुःखानामिति पुरुषः पुरुषु शयनाद्वा पुरुषः, ससर्ति धावति वा सर्व, [सुखदुःखान्येषां संभवंतीति दुःख
CRACK
दीप अनुक्रम
[१६१
kRR
|१४७॥
१७८]
[160]