________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [६], मूलं [१...] / गाथा ||१६०-१७७/१६१-१७८|| नियुक्ति: [२३६...२४३/२३६-२४३], भाष्य गाथा: पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
चूर्णी
+भिनिग्रंथ
सूत्रांक [१] गाथा ||१६०१७७||
श्रीउत्तरा० तिसेवनाकुशीलास्तीर्थे नित्यं, शेषास्तु तीर्थेऽतीर्थे वा । लिङ्गमिति लिङ्ग द्विविध- द्रव्यलिङ्ग भावलिङ्ग च, संयमादि
भावलिङ्गं प्रतीत्य सर्वे निग्रन्थलिङ्गे भवन्ति, द्रव्यलिङ्गं प्रतीत्य भाज्याः। लेश्याः पुलाकस्योत्तरास्तिस्रो केश्या भवन्ति, XIA निग्रंथीयं
|चकुशप्रतिसेवनाकुशीलयोः सर्वा अपि, कपायकुशीलस्य परिहारविशुद्धेस्तिस्र उत्तराः, सूचमसंपरायस्य निग्रन्थस्नातकयोश्च शुक्लैश
केवला भवति, अयोगः शैलशीप्रतिपन्नोऽलेश्यो भवति । उपपातः पुलाकस्योत्कृष्टस्थितिषु देवेषु सहस्रारे,बकुशप्रतिसेवनाकुशीलयोहा॥१४६ |विंशतिसागरोपमस्थितिष्यच्युते कल्पे, कपायकुशीलनिग्रन्थयोस्त्रयविंशतसागरोपस्थितिषु सर्वार्थसिद्धे, सर्वेपामपि जघन्य पल्यो
पमपृथक्त्वस्थिति सौधर्म, स्नातकस्य निर्वाणमिति । स्थानम्-असंख्येयानि संयमस्थानानि कषायनिमित्तानि भवन्ति, तत्र म सर्वजघन्यानि ( संयम ) लब्धिस्थानानि पुलाककषायकुशीलयोः, तो युगपदसंख्येयानि स्थानानि गच्छतः, ततः पुलाको व्युच्छि-18
यते, कषायकुशीलस्ततोऽसंख्येयानि स्थानान्येकाकी गच्छति, ततः कषायकुशीलप्रतिसेवनाकुशीलबकुशा युगपदसंख्येयानि स्थानानि गच्छन्ति, ततो बकुशो ब्युच्छिद्यते, तनोऽप्यसंख्येयानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते, ततोऽसंख्येयानि स्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते, अत ऊर्ध्वमकपायस्थानानि गत्वा निर्ग्रन्थ प्रतिपद्यते, अत ऊर्ध्वमकषायस्थानं गत्वा निग्रन्थः स्नातकः निर्वाणं प्राप्नोति,एषां संयमलब्धिरनन्तगुणा भवति, उक्कोसो उनियंठो'।।२३९-२६०॥ गाहा,जो उक्को
सएमु संयमहाणेसु वदृति सो उक्कोसणियंठो भण्णवि, जहणतो जहन्नएमु, सेसा अजहण्यामणुक्कोस्सत्ति, जेत्तियाणि संजमट्ठा-17 ४णाणि तत्तिया णिग्गंथा,नास्य ग्रन्थो विद्यत इति निग्रन्थः, निर्गतो वा ग्रन्थतो निग्गंधो,सो गंयो दुविहो।।२४०-२६०॥अम्भितरो
बाहिरो य, अब्भतरो चोइसविहो, बाहिरो दसविहो, अम्भितरो इमाए गाहाए भण्णति-'कोहोमाणो माया॥२४१-२६१।।गाथा,
दीप अनुक्रम
[१६१
१७८]
[159