________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [६], मूलं [१...] | गाथा ||१६०-१७७/१६१-१७८|| नियुक्ति : २३६...२४३/२३६-२४३], भाष्य गाथा: पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सुत्रांक [१] गाथा ||१६०१७७||
॥१४॥
| सुऽवि । सिणातो-स्नातको, मोहणिज्जाइघातियचउकम्मावगतो सिणातो भण्णति, सो पंचविहो-अच्छवी असबलो अकम्मंसो संयमादि
भिनिग्रंथचूर्णी | संसुद्धणाणदंसणधरो अरहा जिणो केवली, अच्छवी-अव्यथका, सबलो-सुद्धासुद्धो, एगंतसुद्धो असबलो, अंशा-अवयवाः कर्म
विचार ६ क्षुल्लकणस्ते अवगया जस्स सो अकम्मंसो, संमुहाणि णाणदंसणाणि धारेति जो सो संसुद्धणाणदंसणधरो, पूजामहेतीति अरहा, अथवा निग्रंथीया
नास्य रहस्यं विद्यत इति अरहा, जितकपायत्वाजिनः, एसो पंचविहो सिणायगो । एस सदत्थोऽभिहितो, संयमश्रुतप्रतिसेवनातीथेलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः, एते पुलाकादयः पञ्च निन्थविशेषाः एभिः संयमादिभिरनुगमविशेषैः साध्या | भवंति, तत्र च संजमे तावत् पुलागो बकुसो कुसीलो एते तिनिधि दोसु संजमेसु-सामाइए छेदोवढावणिए ब, कसायसीला दोसुपरिहारविसुद्धीए सुहुमसंपराए य, णियंठा सिणायगा य एते दोवि अहक्खातसंजमे । सुते पुलागवकसपडिसेवणाकुसीला य उक्कोसेण अभिन्नदसपुव्यधरा, कसायकुसीलणिग्रन्थौ चतुर्दशपूर्वधरौ, जघन्ये पुलाकस्य श्रुतमाचारवस्तु नवमे पूर्वे, बकुसकुसीलनिग्रन्थानां श्रुतमष्टी प्रवचनमातरा, श्रुतादपगतः केवली स्नातक इति । इदानी प्रतिसेवना-मूलगुणानां रात्रीभोजनस्य च पराभियोगात् बलात्कारेणान्यतमं प्रतिसेवमानः पुलागो भवति, मिथुनमेवेत्येके, बकुशो द्विविधः- शरीरबकुशः उप-10 करणबकुशश्च , तत्रोपकरणाभिष्वक्तचित्तः विविधाह(वर्ण)विचित्रमहाधनोपकरणपरिग्रहयुक्तो बहुविशेषयुक्तोपकरणकास्थायुक्तः नित्यतत्प्रतिकारसेवी भिक्षुरुपकरणबकुशो भवति , शरीराभिषक्तचित्तो विभूषितार्थो तत्प्रतिकारसेवी शरीरवकुश, १४५|| प्रतिसेवनाकुशीलः मूलगुणानविराधयन् उत्तरगुणेषु कांचिद्विराधनां प्रतिसेवते , कसायकुशीलनियन्थस्नातकानां प्रतिसेवना नास्ति । तीर्थमिदानी, सर्वेषां तीर्थकराणां तीर्थेषु भवंति, एके त्याचार्या मन्यन्ते-- पुलाकबकुशप्र
दीप अनुक्रम
-
[१६१
१७८]
-
-
[158]