________________
आगम
(४३)
प्रत
सूत्रांक
[8]
गाथा
॥१६०
१७७||
दीप
अनुक्रम
[१६१
૨૭૮]
भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [६], मूलं [१...] / गाथा ||१६०-१७७/१६१-१७८|| निर्युक्तिः [२३६... २४३/२३६- २४३], भाष्य गाथा: पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
SINES
श्री उत्तरा०
चूर्णां
६ क्षुल्लक निर्ग्रथीयं
॥१४४॥
४
पासत्थोसन्नकुसील संसत अहा छंदा, भावणियंठो दुविहो-आगमतो णोआगमतो य, आगमओ जाणउवउत्तो, णोआगमतो नियंठयते वद्यमाणा पंच, तंजहा- पुलाए बकुसे कुसीले नियंठे सिणाए । पुलातो पंचविहो, जो आसवणं प्रति, णाणपुलातो दरिसणपुलातो चरिचपुलातो लिंगपुलातो अहासुदुमपुलागोत्ति । पुलागो णाम असारो, जहा धनेसु पलंजी, एवं णाणदंसणचरितणिस्सारचं जो उयेति सो पुलागो, लिंगपुलागो लिंगाओ पुलागो होतो, अहासुमो य एएस चव पंचसुवि जो थोवं थोवं विरा हेति, लद्धिपुलाओ पुण जस्स देविंदरिद्धिसरिसा रिद्धी, सो सिंगणादियकज्जे समुप्पण्णे चक्कवहिंप सबलवाहणं चुण्णेउं समत्थो । उसा, सरीरोपकरणविभूपाऽनुवर्त्तिनः ऋद्धियशस्कामाः सातगौरवाश्रिताः अविविक्तपरिवारा: छदशवलचारितजुत्ता णिग्गंथा उसा भण्णंति, ते पंचविहा, तंजहा- आभोगचकुसा अणाभोगवकुसा संबुडबकुसा असंवुडबकुसा अहासहुमवकुसा | आभोगवकुसा आभोगेण जो जाणतो करेइ, अणाभोगेण अयाणतो, संवुडो मूलगुणाइसु, असंवुडो तेसु चैव, अहासुद्दुमबकसो अच्छी दुसयादि अवणेति, सरीरे वा धूलिमाइ अवति । कुत्सितं शीलं यस्य पञ्चसु प्रत्येकं ज्ञानादिषु सो कुसीलो, दुविहो-पडिसेवणाकुसीलो कसायकुसीलो य, सम्माराहणविवरीया पडिगया वा सेवणा पडिसेवणा, पंचसु णाणाइसु, कसायकुसीलो जस्स पंचसु णाणाइसु कसाएहिं विराहणा कज्जति सो कसायकुसीलोति । णियंठो अभितरवाहिरगंथणिग्गतो, सो उवसंतकसातो खीणकसातो वा अंतमुत्तालितो सो पंचविहो- पढमसमयणियंठो अपढमसमयनियंठो, अहवा चरमसमयनियंठो अचरमसमयनियंठो, अहासुद्दुमणियंठोत्ति, अंतोनुहुत्तणियं कालसमयरासीए पढमसमए पडिवज्जमाणो पढमसमयनियंठो, सेसेसु समयएस चट्टमाणो अपढमसमयनिथंठो, चरमे-अंतिमे समए वहमाणो चरमसमयणियंठो, अचरमा - आदिमज्झा, अहासुमो एएस सब्वे
[157]
पंच निग्रन्थाः
॥ १४४॥