________________
आगम
(४३)
प्रत
सूत्रांक
[१]
गाथा
॥१६०
१७७||
दीप अनुक्रम [१६१
૨૭૮]
भाग-7 “उत्तराध्ययन" - मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [६], मूलं [१...] / गाथा ||१६०-१७७/१६१-१७८]], निर्युक्तिः [२३६...२४३/२३६- २४३] भाष्य गाथा: पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा०
चूर्णी
६ क्षुल्लकनिर्ग्रथीयं
॥१४३॥
खुल्लगस्स पढमं णिक्खेयो, तं महंतं पच्च संभवतित्ति महंतमेव परूयव्वं तं महंतं अट्ठविहं, तत्थ गाहा 'नामं ठवणा' ।। २३६-२५५।। गाहा, नामठवणाओ गयाओ, दव्यमहंत अचित्तमहाखंधो, सो सुदुमपरिणयाणं अनंताणंतपदेसियाणं खंधाणं तम्भावणापरिणामेण लोगं पूरेति जहा केवलिसमुग्धातो दंड कवाडं मन्धुं अंतराणि चउत्थे समय पूरेति, एवं सोऽवि चउत्थे समय सव्वं लोग पूरेता पडिनियतति एवं दव्यमहंतगं खत्तमदन्तगं सच्वागासं कालमहंकगं सच्चद्धा, पहाणमहंतं तिविहं- सचितं अचित्तं मीसगं, तत्थ सचित्तं तिविहं- दुपदं चउप्पदं अपदंति, दुपदाख पहाणो तिरथयरो, चउप्पदाण हत्थी, अपदानं अरविंद, अचेदाणं वेरुलिओ, मीसगाणं भगवं तित्थगरो सविभूषणो, पटुच्चमहंतं आमलकं प्रति विद्धं महंतं, एवमादि, भावमतं तिविदं पाहण्णतो कालतो आसयतो पाहण्णओ खड़ओ भावो महंतो, कालओ परिणामिओ जीवो, जं जीवदन्यमजीवदव्वं वा सता तहा परिणमति, आसयओ ओदयितो भावो, तंमि भावे बहुतरा जीवा बहंति, महंतगं, तस्स पडिवक्खो खुल्लयं निक्खिवियय, तंपिअ छब्बिहमेव, णामठवणाओ गयाओ, दव्यखुट्टगं परमाणू, खेत्तखड्डगं आगासपदेसो, कालखड्डयं समयो, पहाणखुड्डयं तिविहं-दुपयं चउप्पयं अपदं च, दुपदाणं पंचण्डं सरीराणं आहारगं, चउप्पदाणं सुट्टयं सीहो, अपदाणं लवंगकुसुमं अचित्ताणं वइरो, मीसगाणं तित्थगरो जम्माभिसेयकाले अलंकारसहितो, पटुच्चखुडये आमलगाता सरिसवो, भावखुड्यं सव्वत्थोवा जीवा खइए भावे, एत्थ पटुच्चखुड्डाण अधिकारो, खुल्लक इति गतं । इदाणिं नियंठो, तत्थ गाथा - 'निक्खेवो नियंमि' (२३७-२५५) नामटवणाओ गयाओ, दव्वणियंठो दुविहो-आगमतो णोआगमतो य, आगमतो जाणए अणुवउत्तो, गोआगमतो व 'जाणगसरीर' ॥। २३८- २५६ ।। जाणयभवियत्रीरवइरित्तो दव्वणिवंठो णिण्ह गादी, आदिग्गहणेण
[156]
क्षुल्लक मह
निक्षेपाः
॥१४३॥