________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [५], मूलं [१...] | गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति: [२०९...२३५/२०९-२३६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||१२८१६०||
श्रीउत्तुरात्वा महंतस्सकाममरणात्ति(न्त)प्रपन्नः'तओ काले अभिप्पेए॥१५८-२५|| सिलोगो,तत इति क्रमः,अभिप्रेतं यदाऽस्य तन्मरणं 5 देहभेदामारुचितं भवति, कोऽर्थः, यदाऽस्य योगा नोत्सर्पन्ति तस्मिन् काले, अभिमुखं प्रीतिवानित्यर्थः, अभिप्रेत एवासौ तस्य मरण- काक्षा ६ क्षुल्लक निग्रीयं
| काला, योगहानिनिमित्ता, सैलेखनादिभिः उपक्रमविशेषः उपक्रम्यात्मानं, श्रद्धा अस्यास्तीति श्राद्धी, रलयोरेकत्ये तादृशः, यथा वाs
भ्युपगच्छतो,धर्मः संलेखना चा,तथा अंतकालेऽपि,उक्तहि 'जाए सद्धाए णिक्वंतो, तमेव अणुपालेज्ज' तत्र चास्योत्कृष्टा-17| ॥१४२।। त्मनः यदि नाम तेषां उपसर्गा उत्पधन्ते क्षुधादयो वा आत्मसमुत्थाः ततस्तेषपपनेषु 'विणएज्ज लोमहरिसं' विनयो नाम
| विनाशः, यथा विनीता गौरिति, लुनाति लूयते वा तानि लीयंते वा तेषु यूका इति लोमानि लोम्नां हर्षः२,सतु भयाद्भवति, अनुलोभैर्वा उपसगैहर्षाद् भवति तं विनयित्वा, उभयथापि, न केवलं 'भेद देहस्स कंखए' भिद्यत इति भेदः, अष्टविधकर्मशरीरभेदं कांक्षिति, नतूदारिकस्या अथ कालामे संपत्ते॥१५९-२५४॥अथेत्यानन्तर्ये सलिखितामा मरणमपेक्ष्यते, सुठु अक्खातं२ आदायेव तस्स मरणाभिधानमाख्यातं सुअक्खात, सम्यक् आहितो समाहितो सुतक्यातसमाहितो, केचित्पठन्ति- आघायाए समुच्छयं | अत्यर्थ घातः आघातः, आघातसमुच्छ्यो णाम सरीरं, तद् बाह्यमाभ्यन्तरं वा बाह्यमौदारिकं तं सीलहिउं तेन च संलिहितेन द्रव्यतः भावतः अम्भितरं कम्मगसरीरं घातितं भवति अतो आघाताय सनुच्छयति, सकाममरण मरति तिहमन्नयरं मुणी, तंजहा भत्तपच्चखाण इंगिणी वा पाओवगमणं वा,मनुते मन्यन्ते वा जगति त्रिकालावस्थान भावान् मुनिरिति।अकाममरणाध्ययनं सम्मत्तम्॥ ॥१४२॥
इदाणि खुल्लयनियंठिज्जं, तस्स चत्तारि अणुओगदारा उपक्रमादि परवेऊण जाव नामनिप्फनो णिस्खेयो क्षुल्लगनियंठिज्जति, खुल्लयति आवेक्खितं पदं महंत अवेक्ख भवति, तं पुण महानियंठिज्जे, तहा खुल्लयं निक्खियम्वं, नियंठो निक्खिवियब्बो,
EARNERSONAS
दीप अनुक्रम [१२९१६०
अध्ययनं -५- परिसमाप्तं
अत्र अध्ययन -६- "क्षुल्लकनिर्ग्रन्थिय" आरभ्यते
[155]