________________
आगम
(४३)
प्रत
सूत्रांक
[१]
गाथा
॥१२८
१६०||
दीप
अनुक्रम
[ १२९
१६०]
भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०||
निर्युक्तिः [२०९...२३५/२०९-२३६]
अध्ययन [ ५ ], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा०
॥ १४१ ॥
उच्यते- 'भुज्जोअच्चिमालिप्पभा' भूयो विशेषणे, अर्चते अर्चिः अर्चयन्ति वा तमिति अर्चिः अर्चीश्रास्यास्तीति अर्चिष्माचूली स चादित्यः, भूयोग्रहणादादित्यादध्यधिक एव । 'ताणि ठाणाई गच्छन्ति ॥ १५५-२५२॥ सिलोगो, 'ताणी' ति जाणि ताणि ५ अकाम उद्दिद्वाणि तिष्ठन्तीति ठाणाणि, गच्छन्ति व्रजन्ति, सिक्खिता ज्ञाचा, करेत्ता य, संजमो सत्तरसविहो, स तु को तत्र गच्छति ?, मरणे उच्यते, 'भिक्खाए वा गिहत्थे वा' अकु भक्षणे भिक्षां आकुः भिक्खाए, गिहत्थो भणितो, किं सर्व एव भिक्खागो गिहत्थो या ?, नेति, 'जे संति परिनिब्बुडा' जे इति अणिदिट्ठस्स उद्देसे, शमनं शान्तिः उपशम इत्यर्थः, सर्वतो निर्वृतः परिनिर्वृतः, शान्तिपरिणिब्बुडे य, अक्रोधवानित्यर्थः, 'तेसिं सोच्या '॥ १५६-२५३॥ सिलोगो, तेर्सि ते पुन्वुद्दिद्वाणं अगारीण अणगारीणं च सोभणा | पुज्जा सुपुज्जा सतां वा पुज्जा सपुज्जा, संजमतवे से चिठ्ठति जैसि इंदियाणि वसंति वा जेसु गुणा गुणेसु वा जे वसंत ते बुसि| मन्तः,'ण संतसंति मरणंते' ण इति पडिसेधे, समस्तं त्रसतिर, मरणमेव अंतो मरणंतो मरणे वा वसंतः मरणान्तः, आवीचिकमरणं वाकृतं तदेव मरति इदमन्यत् अन्त्यमरणं येन भवः छिद्यते, ते हि कृतपुण्यत्वात् ण संतसंति मरणंते, सीलवंता बहुस्सुता, उक्त | सकाममरणं । इदानीमनयोः सकामाकाममरणयोः कतरेण मरितव्यमिति', उच्यते-'तुलिया बिसेसमादाय ।। १५७-२२३ ।। सिलोगो, तोलयित्वा तुलया यत्र गुणैर्विशिष्यते बुद्धया आदाय गृहीत्वा तेनैव मर्तव्यं तदेव आदेयमिति, अहवा अयं विसेसो-बालमरणमणिच्छतो भवति, इयं तु सकामस्स, अधवाऽयं विसेसो- दयाधम्मो खतीति एवं विसेसमादाय बुद्धया 'विप्पसीइज्ज मेघावी' | विविधं पसीएज्जा मेराया धावतीति मेधावी तथाभूतेन अप्पणा तेन प्रकारेण भूतस्तथाभूतः, रागद्वेषवशगो ह्यात्मा अन्यथा भवति, मद्यपानां विश्व (चित्त वत्) तदभावे तु आत्मभूत एवं अथवा यथैव पूर्वमव्याकुलम नास्तथा मरणकालेऽपि तथाभूत एव महन्तरं तुलायि
[154]
सकाम
मृतानां स्थानं
॥ १४१ ॥