________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [9], मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति: [२०९...२३५/२०९-२३६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
श्रीउत्तरा
सूत्रांक [१] गाथा ||१२८१६०||
५ अकाम
मरणे ॥१४॥
गयरे सिया' अयं चान्यः अयं चान्यः अयमन्ययोरन्यतरः, कतरसिं जेसि सो अन्नतरो भवति , ननु 'सव्वदुक्खप्प-10
18 अनगार हीणे वा' सव्वाणि दुक्खाणि- सारीरमाणसाणि, महती ऋद्धिरस्य स मवात महती, यः स्यादुदितः स कतरे उववज्जई, 10
सकाम
मरणं विमाणेसु , उच्यते-'उत्तराई ।।१५३-२५२।। सिलोगो, उत्तराणि नाम सब्बोपरिमाणि जाणि, ताणि हि सध्यबिमाणुत्तराणि, तेसिं तु अण्णाई अणु(उत्तराई णस्थि, इत्यतः अणुत्तराई,विमोहाइं विमोहानीति निस्तमासीत्यर्थः, तमो हि वाह्यमाभ्यन्तरं च बाह्यं तावदन्येष्वपि देवलोकेषु तमो नास्ति, किं पुनरनुत्तरविमानपु?, अभ्यंतरतममधिकृत्यापदिश्यते-सर्व एव हि सम्यग्दृष्टयः | अथना मोहयति पुरुष मोहसंज्ञातः त्रिपा, ता. तत्र न, सात, द्योतते तेनेति पुतिः श्रुतिस्तेपी वियत इति युतिमतानि, अणुपुब्वसोell नाम जारिसया सोहम्मईसाणेसु द्वितीओ एत्तो अणतगुणविसिट्टा अणुत्तरेषु,ताणि पुण विजयादीणि पंच, समाइण्णाइ जक्वेहि सर्वतः कामतस्तं वा आकीर्णानि समाकीणानि, अथवा सम्यगाकीर्णानि प्रतिभागशः तानि,सन्निकृष्टविप्रकृष्टरि(नी)त्यर्थः आवसंति तेवपि आवासानि, अनुते लोकेबिति यशः, यश एषामस्तीति यशांसीति, न तेषु मनुष्यता कस्यचिदस्ति येन यशोभागिनस्ते नस्युरिति, येऽपि तत्र नोत्पर्यते तेऽपि कल्पोपगेषूपपद्यमाना, तेऽपि तत्र यान्युत्तराणि तेषूपपद्यते, उक्ता विमानगुणाः । अथैषां के गुणास्तत्रोपपन्नाना?, उच्यते 'दीहाउया' ।।१५४|| सिलोगो, दीर्यत इति दीर्घः एति याति वा तस्मिन् इत्यायुरित्यनेनेति, ऋद्धिः
॥१४॥ सम्यक् ऋचन्ते समृद्धवाः सर्वसंपदुपपेता, कामतः रूपाणि कुर्वन्तीति रूपाः कामरूपाः, स्याद्-अनुत्तरा न विकुर्वन्ति, ननु तेपाय
तदेवेष्ट रूपं येन सत्यां शक्ती प्रयोजनाभावाच्च नान्यद्विकुर्वन्ति, 'अहुणोववन्नसंकासा' अभिनवोपपन्नस्य देहस्य सवस्यैवाभ्यधिका र द्युतिर्भवति अनुत्तरेष्वपि, अनुत्तरास्तु आयुःपरिसमाप्तेः अहुणोक्वन्नसंकासा एव भवंति, स्यात् तेषामभिनवोपपन्नानां कीदृग् प्रभा',
दीप अनुक्रम [१२९१६०
----
y.
[153]