________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [५], मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति : [२०९...२३५/२०९-२३६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
चूर्णी ला
प्रत सुत्रांक [१] गाथा ||१२८१६०||
%
श्रीउत्तरा ॥१५०-२५०|| सिलोगो, अगारमस्यास्तीति अगारी, अगारसामाइयस्स वा अंगाणि आगारिसामाईयंगाणि, समय एव सामाइया
श्रावक अङ्ग्यतेऽनेनेति अंग, तस्स अंगाणि बारसविधो सावगधम्मो, तान्यगारसामाइयंगाणि, अगारिसामाइयस्स या अंगाणि,
सद्भतिः ५अकाम
'सड्डी कारण फासए' श्रद्धा अस्यास्तीति श्रद्धी स चैवं धम्ममि मोक्खे बा, 'काएणं' ति कायो-सरीरं तेण फासए, मरण
ते न केवलं कारण, मणसा वायाएवि, सब्बदुकरं कारण, 'पोसह ' इत्येतत् प्रोसहग्रहणात् । किंचान्यत्- पोसह उभयतो ॥१३॥ पक्षं, पतत्यनेनेति पक्षः, एकैकस्य द्वौ द्वौ, कृष्णशुक्लौ भवतः, रातीति रातिः, एगपि राई ण हवेज्जा, चतुर्विधस्यापि पौष
धस्य येन केनचित् समस्तेन व्यस्तेन वा पोपणगुणेण अवञ्झं दिवसं कुज्जा,रातादिगहणणं जइ दिवसतो ण सकेति वातुलत्तणेण अ(पु)हत्तत्तणेण वा, तहावि देसावगासियं, असति य तस्सेसं वा पच्चक्खाति, अथवा बंधानुलोम्यात् रात्रादेरेकतरग्रहणेऽपीतरस्य ग्रहणात् वेदितव्यं भवति । 'एवं सिक्खासमावन्नो' ॥१५१-२५१॥ सिलोगो, एवम्-अनेन प्रकारेण, शिष्यतेऽनेनेति शिक्षा, सम्यगापन्नो, गिहेसु वासो गिहवासो,शोभनान्यस्य(ब्रतानि) सुब्वए य, 'छब्वाओं' छादयति छादयंति वा दमिति छिद्यत वाऽसौ छवि, पुज्जए एभिः शरीराणीति पव्वाणि इत्यर्थः, जाणुकोप्परादयः, कोऽभिप्रायः१, नासावन्यतमे च सपर्वशरीरे आगारी मुच्यते, किन्तु नासावनन्तरमविकं छविपर्वमासादयति, स हि पर्वसरीरं मुक्त्वा 'गच्छे जक्खसलोगर्य' जयन्ति यान्ति
क्षयामिति यक्षाः, तेषां सलोकतां समानलोकतां गतमित्यर्थः, तओ चुओ पुणो छविपन्धसरीरमासादेऊण चारित्रवान् भूत्वा ॥१३९॥ सिधति, उक्त अगारिसामाइयंगाण फलं, एतदपि पच्छिमसलेहणाजूसणजूसितस्स सकाममरणमेव, अणगारसकाममरण11 फलप्रसिद्धये इदमुच्यते- 'अह जे संवुडे भिक्खू ॥ १५२ ॥ सिलोगो, पुष्य प्रेक्षताऽपेक्षो अथशब्दः, संवृत्तः दोपहमे
%%
--%
-
दीप अनुक्रम [१२९१६०]
--
--
-
[152]