________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [9], मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति: [२०९...२३५/२०९-२३६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
.
.
.
........
...
..ाव
सूत्रांक [१] गाथा ||१२८१६०||
श्रीउत्तराना एगो सावगो साधु पुच्छति- सावगाणं साघृण य किमंतरंति !, साधणा भण्णति सरिसवमंदरंतरं, ततो सो आउलीभूतो पुच्छति । चूणा कुलिंगीण सावगाण य किमंतरति ?, तेण भण्यति-तदेव सरिसवमंदरंतरं, स आसासितो। अत्राह-ननु कुलिंगिनोऽपि तल्लिंगमा-|
सद्गतिः ५ अकाम
भित्य धर्मार्थ घोराणि तपास्याचरन्ति, तेभ्यः कथं श्रावको गुणविशिष्टः, ण ताणि लिंगाणि भयात् त्राणाय इत्यतोऽपदि. मरणे
श्यते- 'चीराइणं' सिलोगो (१४८-२५०) चित्तति तदिति चीर-वल्कलं, अजति तेनेत्यजिनं चर्मेत्यर्थः, णिवणं णाम नग्गा ॥१३८॥ एव, यथा मृगचारिका उद्दण्डकाः आजीवकाच, जोयत इति जडा, संघातीत्यत इति संघाटी, मुंडी आशिखः, एताणिपि ण
ताणाए, ण य ताणि यावत् उद्दिष्टानि, अपिरनुज्ञायां, अन्यान्यपि यादृशानि, परिगमनं पर्याय:, गिहत्वपरिागतो अन्नो भी परियाओ दुस्सीलाणं परियागता। आह- ननु तेऽपि धर्मार्थमेव पाकादिनिवृत्ता भिक्षाहारा एव, उच्यन्ते- 'पिंडोलपवि
दुस्सीलो' ॥१४९-२५०।। सिलोगो, पिंडेसु दीयमाणेसु ओलंति पिंडोलगाः,नयन्ते तस्मिन् पापकर्मा स्वकर्मभिरिति नारकाः | अत्रोदाहरणं- रायगिद्दे नगरे एको पिंडलओ उज्जाउज्जाणियाविणिग्गतो भिक्ख हिंडति, ण य किणवि किंचिदिन्नं, II | सो तेसि वेभारगिरिपब्वतकडगसन्निविट्ठाण पच्चतोवरि चडिऊण महतिमहालय सिलं चालेति, एतेसिं उार पाडेमिति रोद-16
ज्झाई विच्छुट्टिऊण तओ सिलाओ पडितो णिविट्ठो सिलातले, संचुणितसयकायो य मरिऊण अप्पइट्ठाणे णरए उव|वण्णो, एवं पिंडोलओ दुस्सीले परगातो ण मुच्चति 'भिक्खाए ति अकु भक्षणे, भिक्षामाकुरिति भिक्षाका, धमोथ कामान् गृह्णातीति गृही, वियत इति व्रतं शोभनं व्रतं यस्य स भवति सुत्रतः, क्रमति गच्छति, दिव्यति तस्मिन्निति दिवं, सुव्रते कमते दिवं, सुव्यतो दुविधो-आगारी अनगारी च, किमनयोः फलमिति', गृहिसुव्रतस्य तावत् 'अगारि सामाइयंगाणि'
दीप अनुक्रम [१२९१६०]
[151]