________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [9], मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति: [२०९...२३५/२०९-२३६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
सपुण्यमरण
[१] गाथा ||१२८१६०||
श्रीउत्तरा०वत्संलिखितात्मनः प्राणातिपातो गम्यते इत्यतो अनाघातं, इदं केषां ?, उच्यते-'संजताणं चुसीमतो' वशे येषामिन्द्रियाणि ते
चूणौँ भवति बुसीम, वसंति वा साधुगुणेहिं बुसीमंता, अथवा बुसीमंतः ते संविग्गा, तेसिं बुसीमतां सविग्गाणं वा स्यादिति, अन्य ५ अकाम- गेरुयलिंगमादिणो अणसणेण मरंति तत्प्रतिषेधार्थ भण्णति-ण इमं सब्वेसिं मिकाखूर्ण' सिलोगो (१४६ सू०२४९) ण इति प्रतिमरण
पेधे, इममिति प्रत्यक्षभावे, सर्वेषां तावत् भिक्खुणं न भवति, शाकपरिव्राजकादीनां न भवति, भावभिक्खूण तु भवति, अगार-1 ॥१३७॥ मस्यास्तीति अगारी, अगरिणामपि सर्वेषां न भवति, ये हि लिंगमभ्युपेत्य संलेखनाजापितात्मानः तेषां पंडितमरणं, न शेपाणां
दृष्टीना, स्यादेतत्-कि सर्वेषां तदस्तीति निगयत 'नानासीला यगारत्था' नानार्थातरत्वेन शीलयति तदिति शील-स्वभावः, अचार 39 तिष्ट्रतीत्यागारत्था, ते हि नानाशीला, नानारुचयो- नानाच्छंदा भवंति, ये तावत् मिथ्यादृष्टयः ते क्वचित् मोक्षं नैवेच्छंति, यथा : मरुकाः, कुप्रवचनभिक्षयोऽपि केचिदभ्युदयावेच यथा तापसाः पांडुरागाश्च, येऽपि मोक्षायोस्थिता तेऽपि तमन्यथा पश्यति, केचि दारंभात केचिदेसादिभ्यः सारंभादित्यतो णाणाशीला य गारस्था,लोकोत्तरघरत्था हि ण सव्वे सीलधणान (च वव)सिता मरंति, यथैव । लोकोत्तरभिक्षवोऽपि ण सब्वे अणिदाणकरा णिस्सल्ला वा, ण वा सव्वे आसंसापयोगनिरुपहततपसो भवंति इत्यतो विसमसीला! यभिक्षुणो। किंचान्यत्-'संति एगेहिं भिक्खुहि' सिलोगो (१४७ सू०२४९)संतीति विद्यते, एके नाम प्रवचनमिक्षका, न चरकादयः। ते अगारत्था संजमुत्तरा, कतरति ?, श्रावकाः, ते हि ज्ञानपूर्वक परिमितमेवारंभंते सघृणा, सातुरा न स्युः, इत्यतः संति एगविरहि भिक्खूहि गारत्था संजमुनरा, उक्तंच-'देसेक्कदेसविरता समणाणं सावगा सुविहियाणं । जेसि परपासंडा सयमपि कल न अग्नति ॥१॥ स्वादेतत्-श्रावकसानोः किमतर?, उच्यते,गारत्थेहि यसवेहिं साहुसावएहिं परतित्थिएहि य साधवः संजमुत्तरा, आहरण
दीप अनुक्रम [१२९१६०
RSR
॥१३७।।
[150]