________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [५], मूलं [१...] | गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति: [२०९...२३५/२०९-२३६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||१२८१६०||
मरणे
श्रीउत्तरा० तस्स उपसंहारो मो-एवं धमषियो' सिलोगो (१४२ सू०२४१) एवं अनेन प्रकारण, धारेति संसारातो पडमाण धम्मो, चूर्णी |
| सो दसविधो समणधम्मो, विविधैः प्रकार उत्क्राम्य, अधम्म-धम्मपडिचक्खो अधम्मो, सो य हिंसे पाले मुसाबादी, तं पडिव-II ५ अकाम
| ज्जिया, पालो मच्चुमुहं पत्तो मरणं मृत्यु,खद्यते तत् खतंते वा तं इति मुखं,मृत्योर्मुखं२,प्राप्तवान प्राप्तः, स यदा मृत्योर्मुखं प्रातः
'अक्खभग्गे व सोयति' एवं-सोवि एवं मरणसंनिधौ वेदनादिभिः स्वकर्मभिरात्मानमनुशोचमानः॥'ततो से मरणतमि' ॥१३६॥ सिलोगो (१४३ सू०२४८) तत इति तस्मात्,मरणमेवांतः मरणांतः, वाल उक्तः,समंता त्रसति संत्रसति, विभ्यते येन तद्भव, कतर
स्मात्, परलोकभयात्, मारऊण अकामं तु- मरमाणे अकामत एव प्राप्त, अतिक्रांतकालग्रहणं क्रियते, कश्चिदिह भूयिष्ठपापकर्मा | नैव परितप्पते, सतु मरिऊणं अकामं तं नरकं प्राप्य परितप्यतीति वाक्यशेषः, भृशं तप्यति परितप्यते, धुत्ने वा कलिणाऽनुजितोऽनुशोचति, 'एयं अकाममरणं' सिलोगो (१४४ सू०२४८) एतोऽस्मात, शेष कंव्यं, 'मरणंपि सपुन्नाणंद सिलोगो (१४५ मू०२४८) म्रियते येन तन्मरण,पुणातीति पुण्यं, सह पुण्येन सपुण्य, अपिरनुज्ञायां, मरणमपि तेषां जीवितवद्भवति,
न हि ते तस्मात् उद्विजंते, उक्तं हि-'पूर्वप्रेषितपरिजनमुपवनमिव सर्वकामगुणभोज्ज। सुखमभिगच्छति पुरुषः परलोकम(क) लसंचितैः पुण्यैः॥१॥'जहा मेतमणुस्सुतं' ति यथा मया तदेतदनुश्रुतं आचार्यपारंपयोत्, स्यादेवत्-कैराख्यातं , उच्यते,
'सुप्पसम्नेहिं अक्खातं ' सुष्ठु प्रसन्नाः सुप्रसन्ना बीवरागा इत्यर्थः, अजातदकागमा द्वादश हदा इव सुप्रसन्नाः, ततोऽनंतराग- ॥१३६॥ समर्थ गणधराः सूत्रीकुर्वतः एवमाहुः, मुप्पसनेहिं अक्खातं, पयते वा 'विप्पसनमणाघात विविधैः प्रकारैः प्रसन्नाः, का भावना, न हि ते नियमाणा व्याकुलचतसो भवंति, अत्यर्थ घात: आपात: न त्वापात: अनाघाता, नासौ तस्य विधि
दीप अनुक्रम [१२९१६०
८२.५
[149]