________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [9], मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति: [२०९...२३५/२०९-२३६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
पापा
प्रत सूत्रांक [१] गाथा ||१२८१६०||
श्रीउत्तरा०
चूर्णी ५ अकाम मरणे
॥१३५॥
(१३९सू०२४६) दीयते पापकर्माण इति नरकाः, तिष्ठति तस्मिन्निति स्थानं, तत्र रौरवमहारौरवलोलुगक्खदुक्खडादीनि
नामपि अथवा कुंती वेयरणी य वा, शीलयतीति शील, अशोभनशीला इत्यर्थः, अथवा शुभं शीलं येषां नास्ति तेऽशीला:, तुर्विशेषणे,
परलोक किं विशेषयति?- निरयगतिगमणं, अशीलानां तु जा गति 'यालाण कूरकम्माणं' कूतन्तीति क्रूराः पापा इत्यर्थः, हिंसाकम्में
नरकभयं प्रवृत्ताः क्रूरकर्माणः, पगाढा णाम पिरंतराः, तीव्राः उकडा, जत्थेति यत्र, वेद्यत इति वेदनाः शीता उष्णा च, अथवा शारीरमानसाः, 'तत्थोववातियं ठाणं' सिलोगो ( १४० सू०२४७) तत्थेति नरकेषु, उपेत्य तस्मिन् प्रपततीति अपातः, उपपातात्संजातमोपपातिकं, न तत्र गर्भव्युक्रांतिरस्ति येन गर्भकालान्तरितं तन्नरकदुःखं स्यात्, ते हि उत्पन्नमात्रा एव नरकवदनाभि| रभिभूयन्ते, यथा-येन प्रकारेण 'मे' इति मया 'त' मिति तं नरकदुःखं अणुस्सुतं परलोकभीरुभिः साधुभिराख्यायमानं अनुश्रुतं, अथवा वालादयोऽपि सम्प्रतिपद्यन्ते यथा पापकर्माणो नरकोपगा भवंति, ते य 'आधाकम्मे हिं गच्छन्ति' आधाय कर्माणि आधाकम्माणि अतः तेहिं आधाकम्मेहिं यथाकर्मभिः, आधाकम्मेहिं तीस्ता वेदनेषु || चिरस्थितीयेषु च, एवंविधमध्यमामध्यमेष्वपि, स एवं परितप्पति, को दृष्टान्तः?- 'जहा सागडिओ जाणं' सिलोगो (१४१सू०२४१) येन प्रकारेण यथा, शक्यते धनं धान्यादि वोढुं शकट,शकटेन चरति शाकटिका, जाननिति जानानः, सम्ममिति पर्वतगारहितं, हिच्चा नाम हित्वा,महंतीति महान्,पथ्यतेऽनेनेति पथः, महांश्वासौ पचवर राजयतिनीति शकटपथो वा, विसमें ॥१३॥ मग्गमोगाढा अयाणओ थाणुबहुले पत्थरखाणुबहुले वा आरूढः प्रपन्न इत्यर्थः, अहवा उगाढे उत्तिन्नो बा, अश्नुत इत्यक्षः अक्षस्य भंगे शोचत इति शोचयति-जतिऽहं खु एएण पहेण ण गच्छंतो ण मे सगडभगो दन्यविणासो वा होतो,एवं सोयति, दिटुं
दीप अनुक्रम [१२९१६०]
[148]