________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [५], मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति: [२०९...२३५/२०९-२३६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||१२८१६०||
श्रीउत्तराकिमु मोक्षामिति, स एवं भोगेऽवित्प्तात्मा 'कायसा वयसा मत्ते' सिलोगो ( १३७ सू०२४५)अहो मम सरीरबलं वीरिय-11
अस्स्सचूणा बिलं बा, तथा बुद्धिर्मनो वाग्वा शोभितेति मत्या मत्त, विच नाम धणं विभवो वा तेण वा मत्तः, गृद्धश्च स्त्रीपु, 'दुहतो मलं|
कवत
पापानां "IA|संचिणति' द्विधा दुहओ मृद्राति तमिति मलं, स्वयं कुर्वन् परैश्च कारयन्, अथवा अंत:करणेन बाझेन वा, तत्रान्तःकरणं नाम || मरणे
मला मनः बाह्यं वाचिकं, अथवा रागेण द्वेषेण च, अहवा पुग्नं पार्य च, अहवा इहलोयबंधणं पेज्जं च, सम्म चिणाति संचिणाति, शंसति ॥१३४॥ ॥राव तेनेति शिशुः बाल इत्यतः, नास्य अगम किंचिनागः, शिशुरेव नागः२ गडपद इत्यर्थः, मृद्यति तामिति मृत्तिका, स हि शिशुः।
नागः मृदं भुक्त्वा अंतो मलं संचिणति बहिवार्द्रभावत्वाद् देहस्य, स हि पांशूत्करेषु सर्पमाणः सर्वो रजसा विकार्यते, ततो धर्मरश्मिकिरणरापीतस्नेहः ताभिरेव पहिरंतश्च प्रतप्ताभिमुद्भिः, शीतयोनिनिर्दद्यमानो विभाष्यमामोति, एष दृष्टांतः, उपनयस्तु । | एवमसावपि बाण(ल)स्वेऽपि सुसंचितमलाइहैव मारणांतिक रोगैरमिभूयते, कथं तत्र भविष्यामः, न हि पापकर्माणः सुखA मृत्यवो भवंति, ते हि तैः पापकर्मभिः प्रत्युद्गतैरिहैव शुष्यति ॥ ततो पुट्ठी आतकेहिं' सिलोगो (१३६ सू०२४५) तत:-14
तस्मादिति प्राक्पापकर्मोदयात् स्पृष्टवान् स्पृष्टः, तेस्तैर्दुःखप्रकारैरात्मानं तंकयतीत्यातंकः, तथाप्यंतकाले सर्वग्लानवान् ग्लानः | समंताचप्पत इति परितप्यति, बहिरंतश्चेत्यर्थः, एवं 'पभीतो परलोकस्स' भृशं भीतः प्रभीतः, परलोकभयं नाम नारकादि-2 |प्वनिष्टवेदनोदयः, 'कम्माणुप्पेही ताणि विहिंसादीनि दुश्चरितानि कर्माण्यनुप्रेक्षमाणः अनुचिंतयन इत्यर्थः, अप्पा आत्म-||
॥१३४। निर्देशः, यद्यप्यसद्गृहात् विषयभयाद्वा प्राक् परलोकं न गणितवान् परलोके भयंति च, तथाऽप्यंतकाले सर्वस्यासन्नभयस्य(स्यात्) उत्पद्यते परलोकभयं वा, तथापि भूयिष्ठेषु नरकदुःखेषु भयमुत्पद्यते, तद्यथा- 'सुता मे णरण ठाणा' सिलोगो
दीप अनुक्रम [१२९१६०]
3
[147]