________________
आगम
(४३)
प्रत
सूत्रांक
[१]
गाथा
॥१२८
१६०||
दीप अनुक्रम [ १२९
१६०]
भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययन [ ५ ],
मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| निर्युक्ति: [२०९...२३५/२०९-२३६] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा०
॥ १३३ ॥
अण्णदा य तत्थेगो राइयपुत्तो दाइयधाडितो तं छांय समस्सितो, पेच्छते य तस्स वडपादवस्स सव्वाणि पत्ताणि छिद्दताणि, तेज चूणौं ५ सो पसुपालतो पुच्छितो केणेताणि पत्ताणि छिद्दकताणि १, तेण भण्णति मया एतानि कीडापूर्व छिद्रितानि तेण सो बहुणा ५ अकाम- दव्वजातेणं विलोभेउं भण्णति-सकेसि जस्स अहं भणामि तस्स अच्छीणि छिदेउ?, तेण भण्णति-वुड भासत्थो होउ तो सकेमि, तेण मरणे नगरं णीतो, रायमग्गसंनिकिट्टे घरे ठवितो, तस्स य रायपुत्तस्स राया स तेण मग्गेण अस्सवाहणियाए णेज्जति, तेण भण्णति४२ एयरस अच्छीणि फोडेहि, तेण गोलियधणुयपण तस्सऽहिगच्छमाणस्स दोषि अच्छीणि फोडिताणि, पच्छा सो रायपुत्तो (राया) जातो, तेण पशुपालो भण्णति ब्रूहि वरं किं ते प्रयच्छामि, तेण भण्णति मज्झ तमेव गामं देहि, तेण से दिनो, पच्छा तेण तम्मि पच्चं तगामे उच्छु रोवियं तुंबीओ य, निष्पन्नेसु तुम्बाणि गुले सिद्धित्तु तं गुडम्बयं भुक्त्वा भुक्त्वा गायते स्म 'अहमपि सिक्खेज्जा, सिक्खियं न निरस्थयं । अट्टमट्टप्पसाएण, भुंजए गुडतुंचयं ॥ १ ॥ तेण वाणि वटपत्राणि अणट्टाए छिद्रितानि, अच्छाणि तु अट्टाय, भूतग्गामं चोदसविहं-- सुहुमा पज्जत्तयापज्जत्तया बादरा पज्जत्तयापज्जत्तया दिया पज्जचयापज्जत्तया तेइंदिया पज्जत्तयापज्जत्तया चउरिंदिया पज्जत्तयापज्जत्तया असन्निपचंदिया पज्जत्तयापज्जत्तया सनिपंचेंदिया पज्जत्तयापज्जत्तया एवं चोदावपि विविधं अनेकप्रकारैः हिंसइ, एवं सो रहा (५) 'हिंसे बाले मुसावादी' सिलोगो (१३६ सू० २४५ ) जहा से अडाणट्टाए हिंसति तथा मुसावाते अड्डाणहाए कूडसक्खिमाति करेति मीयतेऽसौ मीयते वाऽनयेति माया, प्रीतिशून्य इति पिशुनः शख्यते शयतीति वा शठः, शठो नाम अन्यथा संतमात्मानमन्यथा दर्शयति, मौ (मं)डिकचैौरवद, भुंजमाणे सुरं मंसं मन्यते स भक्षयिता येनोपभुक्तेन बलवन्तमात्मानमिति मासं एतदेव श्रेयो मन्यन्ते परलोक्खान्यपि तावन्न प्रार्थयति
[146]
अन
पशुपालः
॥१३३॥